________________
३२१
रा ]
मधमा प्रत्यक्षप्रस्ताव उपायोपेर्यभाषच (याज) पृयग्मावे कथं भवेत् ।
तद्विद्याविद्यायोर्येन भुमण्डं मण्डनोदितम् ।। ७६४ ॥
स्यान्मतम्-न तस्य विद्यापलं पृथक्त्वं नाप्यपृथक्त्यम् , अवस्तुत्वात् । वस्तुन एव हि कस्यचित्कुतश्चित्स्यवस्वापृथवस्थाम्या ध्वपदेशो मावस्तुनः । तस्य साभ्यामनिर्वचनीय एवेति; तदपि न सकतम् ; यस्मात्
अयमेव च विद्यायाः स्वभावो यदि कल्यते । सायविष विद्याया वापि योपलभ्यताम् ॥ ७६५ ॥ विद्यायावेत्स्वभाषोऽन्यो वास्तषः परिपठ्यते । अविधातः पृथग्भावः कथमेव निषिथ्यताम् ।।४६६॥ स्वभावभेद मामात्र सिदिमाः । भावेषु यस्मात्तनेयं पर्चितार्था क्योगतिः ॥७६७ कथं च पृथग्भावस्तस्थाविद्यान्तरादपि ।
सदपेक्ष्यापि यसस्था वस्तुल्यं तदवस्थितम् ॥७६८॥ मा भूदिति चेत् ; कथमिदानी तस्याम्नायोपजनितात्मकत्वादिचानलक्षणस्य अपल्यरूपमृत्युं प्रति प्रत्यनीकसया तनिस्तरणत्वम् ? यतै इदं स्वास्नातं भवेत्
"अविद्यया मृत्यु तीळ विद्ययाऽमृतमश्नुते" [ईशा० श्लो० ११] इति ।
सत्येव मिथः पृथग्भवे विषादेविषान्तरोपशमनादेपलम्भात् । अवस्तुसतोऽपि अविशान्तरात्पृथग्भाये तद्वदेय विद्यालोऽपि भवेत् अविशेषादित्युफ्पन्नो व्यभिचारः साधनस्य, वि. द्याविद्याभेदस्याभूषात्येऽपि तद्भावात् । तसो मण्डनादिभिरपि व्यभिचारदोषमजानानैरेव प्रकृतमा नुमानमुपदर्शितमित्यावेदयति 'विप्लुताक्ष' इत्यादिना !
विविधं प्लुत प्लवनं तरङ्गादिषु यस्य स विलुतो जलचन्द्रादिः, तमश्नोसि विषयत्वेन व्याप्नोतीति विप्लुताक्षाबुद्धिः यथा येन तद्विषयस्याभेदानुविवस्थादिना प्रकारेण विसथप्रतिभासिनी गृपाचन्द्रादिभेदोपदर्शिनी, तथा तेनैव प्रकारेण सर्वत्र बुद्धिः किन्नेति जडा विदः सम्प्रतिपेदिरे। आइयं तु तेषां व्यभिचारदोषापरिज्ञानात् अविद्यापरिकल्पि. सारमत्याचा प्रतिपत्तव्यम् । . 'यत्युनरेतत् कामिन्यादिबुद्धिवन् तरचन्द्रादिवति निदर्शनम्-तत्रापि वितधप्रति
२०
२५
ववेत् पृ-स. १सुख माधनं समर्थन स्प त सुमण्डम् । १ विद्याप्रबन्धस्य । "ना. विद्या : स्वभाषः, सान्तिस्म, दास्यन्नमसती, नापि सती, एवमेवेगमविद्या माया मिध्वा प्रतिभास गुच्यते। स्वभाववैन कस्यचित, अन्धोऽनन्यो छा परमार्थ एनेति माविद्या; अत्यन्तासत्वे सीन यनहाल तस्माक्षनिर्वचनीया" मालि. पृ०९।५ परिवध्यते स01६ सदरेषस्यतस्य प० । तदपचापि ययस्य मा०,० ३ इदं साम्पत भा०, ५०, ५.।
"IT