SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ato न्यायविनिमयविवरणे वस्तुपस्या पदव्येतदवस्तु यदि वर्यते । अनुमान कथं वस्तु बलेनोपकल्पितम् ।। ७५८ ॥ विश्भेदगृपात्मस्य यतस्तस्माद्यवस्थितिः । न एयरतुवात्किञ्जिन्मेयं शक्यनिरूपणम् ।। ७५९ ॥ तत एवान्यथा विश्वभेदयाथाम्यनिर्णयात् । फुसचिवन्मुषायाः क्यास्पदं प्रतिपद्यसाम् ? ॥७६०॥ अवस्तु न हि नामेह त्वयैव सुलभ भुधि । तत्कृता तस्वनिर्णातियत्तवैशेति करुष्यताम् ॥ ७६१ ॥ समावस्थेसाइमाम् अनाशा नतो.त्यशेमले हैन साम्यव्यवस्थापनानुपपत्तः । १० अंतस्तत्सत्यत्पनिदर्शनं मरणादिकमपि वस्त्येवेत्युपपन्नस्तेन व्यभिचारः साधनस्य । विधाऽविधाभेदेन न हि विद्याविषयोरभेदः । न ब विधाविद्ययोरियमियञ्चेत्यादिः प्रत्येकमनुगमो नास्ति मृषात्याभावेऽपि इति । तद्भवस्यापि भूधास्वमेवेति चेत् ; कुत इदानी संसार १ समिगन्धनस्य पृथगविणारूपस्याभावात् ? कहिपतादिति चेत् । कुतस्तस्कैल्पनम् । प्राध्यादेव तपादिति चेत् ; न तस्यापि वस्सुतो विशथम्मूतस्याभायात् । सपि कलिप्त१५ मेवेति चेत् ; न; 'कला' इत्यादेः प्रसनादनवस्थानात् । नाच दोषः, अनादिस्वातंत्पनन्य स्येति पेन् । सस्य सहि वस्तुत एवं विशाधग्भाये तदवस्थ व्यभिचारित्वम् । अपृथग्भावे तु स एष प्रसनः 'कुत इदानी संसारः' इत्यादि । पुनरपि 'फरिपतात्' इत्याविषयने 'कुतस्तरकल्प. नम्' इत्यादिप्रसा आवर्तमानो महान्समनवस्थाशेपमुपनिपातयेत् । तस्मादतिदूरमभिलप्यापि तस्य तत्पृथग्भावस्तात्त्विक एव वक्तव्यः । कथमन्यथर अयमाम्नाय: ___ "विद्यां चाविद्याश्च यस्तद्वेदोभयं सह" ३ [ईशाइलो० ११] इति । "विद्याविधे न्ये () अप्युपायोपेयभावाल सहिते" [अभि० व्या० पृ० १३] इति व क्षद्विवरण "मण्डनं (नस्य); निरवकाशस्यात् । तथा हि यदि विद्यापृथग्भावो वस्तुनः कषितस्य वा। "तत्पमन्यस्य नास्त्येव क्व प्रतिष्ठा "सह श्रुतेः ।। ७६२ ।। सत्येव यत्पृथग्भावे "तत्प्रयोगस्य दर्शनम् । *सह चैत्रेण मैत्रोऽयं स्थूल इत्यादिषु स्फुटम् ॥ ७६३ ॥ ...... , अतस्तत्वनि-मा०, 40, प.१२ विधाऽविद्याभेदत्यापि । ३ अविद्यारूपकल्पनम् । अविवारूपात् । ५अभिवासन्तानस्य । विद्यारूपस्व विधायभाष।। 4 मैत्रा... ९भपसन्ता३111५निवाधि थेले १५ विद्यावियेन्ये भाग 01 १० मटन सुनि-आ०, २०, ५. 'मनम्' इति पाळे 'मण्डनकृतम्' इषयों मामः भविधाप्रवन्धमा २ 'यस्तदोभय मह' बोलस्व सहशब्दस्य । १३ बहशदश्योगस्य । समाच-स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy