SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ PATROPININDMAITRVARImanandibansitivisiwannatakedaisainamainsinilineaintenavranikhusiasisinsahitwaanisinema प्रथमा प्रत्यक्षप्रस्तावा ३०९ स्व समयसप्रतिरूपकस्य प्रथमान्सस्य भावात् । किन्न विसथप्रतिभासिनी भवत्येव इति एवं जडा व्यभिचारदोषपरिझानविकलास्ताथागतर: सम्प्रतिपेदिरे सम्भूय प्रसिपमा इति । यत्पुनरेतन्मण्डनत्य "प्रत्येकमनुविद्धत्वादभेदेन भूषा पतः । भेदो जलतरङ्गाणां भेदानेदः कलावतः ॥” [जलसि० का० ३१] ५ "अभेदानुविद्धत्वात्प्रत्येक विश्वस्य.भेदो मृषा यथा जलतरङ्गेषु चन्द्रमसः, तंत्र हि प्रत्येकं चन्द्रमा इत्यन्वयः । तथा विश्वस्य भेदेऽपि प्रत्येकमिदं 'सेत् अर्थो यस्तु' इत्यभेदान्थया, तरुभेदस्तु यद्यपि न मृषा वनमित्यभेदानुगत[स]च न तु प्रत्येकम् । न हि प्रत्येक तरुषु वनमिति बुद्धिरतो न तेन व्यभिचारः | एतदर्थञ्च प्रत्येकमित्यु. कम्" [ प्रशसि. न्या०] इति; तदपि तस्य बलवतस्तमसो विलसितमेव ; तथा हि- १० किमिदं भेदस्याभेदानुविद्वस्वम् ? एकस्वभावान्च्य इति चेत् ; न; जलतरणचन्द्रेष्वपि तक्मावास्, वस्मतिपत्तिवैकल्यान । न हि तशप्येकतरणचन्द्र एव पयपरप्रतिपत्तियस्ति युगपश्रामाल.. पतयैव तेषां प्रत्यवभासनात् । 'चन्द्रश्चन्द्रः' इत्यनुगमव्यवहारस्तु तत्र सादृश्यनिबन्धन श्व नैकत्वायसः, देषां परस्पर सहशतयैव प्रतिपः । भवतु सादृश्यमेव तत्राभेदाचुगम इति चेत् । न तस्यापि गममत्वम्, धर्मिहेस्थाविज्ञानस्यभिवापत् । न हि वेषु एवं ज्ञानमिद शानम् इति १५ प्रत्येकमनुगमो नास्ति, सुप्रसिद्धत्वात् । न च तेषां भूधानम् , तत्कथन व्यभिचारी हेतु ? सोन्यपि मृति पेत् ; कथं तेभ्यस्तास्विके भेदसपात्वानुमानम् ? अमृषारखेन कल्पनादिति खेत् । न माणसफादप्यमृषापावकतया ऋस्पित्तासात्विकस्यैव दाहादेः प्रसङ्गत् । ननु कल्पितोऽपि च अद्दिदंशो मरणकार्याय कल्पते प्रतिसूर्यफश्च प्रकाशकार्याष, सदस्कल्पितरूपेभ्य एव तज्ज्ञानेभ्यः किन तात्विकं सदनुमानमित्ति चेत् ? तैस्तहि मरणादि- १० मियभिचारः साधनस्य । तेशम् इदं मरणकार्यम् , इदं प्रकाशकार्यम्' इति प्रत्येकमभेदानुगमे सत्यपि मृषात्काभावान् । मृषैव सान्यपीति चेत् ; न; यस्मात-- अमृषाकार्यनिष्पसौ मृपारूपाग्निमिततः । दृष्टान्तत्वं कथं तेषां मृषैव यदि तान्यपि ।। ७५५ ६३ लोकप्रसिद्धितरसेपरमधात्वेन संचादि । तेनैव न्यभिचारित्यमपि करमान्न मृष्यते ॥ ७५६ ।। वस्तुतो व्यभिचारित्वं ततश्चेन प्रसिद्धयति । दृष्टान्तत्वं कथं सरमावस्तुभूतं प्रसिद्धयति ।। ७५७ ।। ----...--- .---.mithstanaantarvasna सन तहिं मा०, व०प०१२ तदर्थोऽपस्थित्यभे-भाग, ०।। -स्यभेदोऽनुग-81, प. प.। "अवमिस्यभेदानुगमश्य"-मासिक ज्या-1 से सत्यव-प्रा., ०, २०१५ धमिहत्वाविश्वनानि । -सूर्यकञ्च बी6,4०,५०धर्मिहत्वादिज्ञानेभ्यः । ८ मरदोग्यपि । ९ रातरम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy