________________
न्यायविनिश्चयविधरणे
T
ream
तथा तत्सम्भवेऽपि म तस्य कुतनिस्परिज्ञानम् । तत्परिज्ञानवतः सर्वक्षत्वापतेः। न हि निरक्.. शेषानागतकालपर्यायपरिज्ञानाभाषे सधिष्ठानस्य बाधानुत्पादस्य परिझान सम्भवति । किचिहानस्यापि भवत्येक क्रमेण तत्परिज्ञानमिति चेत् । न तर्हि कदाचिदपि तद्वैशिष्ट्यस्य निधया, परापरसमयमाविबाधानुत्पादप्रतीक्षायामेवासंसारं व्यापायत् । तन्न बाधाविरहविशिष्टादपि प्रतिभासाद्विषयस्य वस्तुसत्यव्यवस्थापनम् । अस्खलिसप्रत्ययविषयत्वादिस्यपि न युक्तम् ; बाधाविरहाइपरस्य तदस्खलनस्यैवासम्भवात् । सस्वच प्रतिनिहितत्वात् । यस्तु लोकस्य श्रारखेलनाभिमानः स वासनादादेिव न विषयस्य पस्तुस वात् । तद्विषयसया कस्यचित् सम्पाबमासित्यमिति कथं तत्र साधनस्य सम्भावनम् , असति तदयोग्गदिति न सन्दिग्धविपक्षव्यावृत्ति
कत्वेनानैकान्तिकत्वं तस्येति चेत् ; तम समीचीनम् ; शधावकत्यस्य कचिदन्तरणसामध्ये स्वत १. एव परिझानसम्भवात् । नियतदेशाथपेक्ष्यैव तत्सम्भवो न देशादिसाकल्यापेक्ष्येवि चेत् ।
तदपेक्षयापि तदविरोधात् । तत्साकल्यापरिझाने कथं वपेक्ष्यापि सपविरोध इति पेस् न या शवत्वात् तस्य फलतोऽवगमात् । सम्भवसि च तत्फलमेवम् , पचमिदं देशकालनगन्तरापेक्ष्यापीति परिज्ञानम् एवं प्रतीतिभावात् । अवश्यं चैतदेवमभ्यनुज्ञातव्यम् ; अन्यथा भवद्विचारेऽपि तवैकल्यस्यापरिज्ञानप्रसङ्गात्। तस प ससोऽपि कथं बाधाकल्यस्याभावो भावतः सिद्ध्यो ? न मया कुतश्चित्तद्वैल्यस्याभावः साध्यते यदयं प्रसङ्गः, केवलं पत्र परोकमेव प्रमाणं प्रतिक्षिप्यत इति चेत् । सत्प्रतिक्षेपस्तर्हि विधाराद्वस्तुसनेव सिध्यतीति वक्तव्यम् । अन्यथा तस्यैव वैयध्योप। । न प बाधावैकल्यमन्तरेण ततस्वसिदिः, प्रतिभासमात्रस्यासत्यपि विषये भाषादिति स्वत एव तस्यापि तवैकल्यम् , संकलदेशकालगरापेक्षयापि सुपरिज्ञातमभ्यनुज्ञातव्यम् ।
तत्प्रतिक्षपोऽपि न स्या तसः क्रियते परव्यामोहनस्यैव करणादिति चेत् ; सहेतुत्वं तईि धस्य २. निश्चेतन्यप, अन्यथासंदर्य सस्यैवोपादानानुपपत्तेः । न चानिश्चितबाधाकल्यात्कुतश्चित्तनिश्चयो
बाहनिश्चयवत् । न प तत्र तनिश्चयोऽन्यतः अनवस्थादोषात् । पर्यन्ते यदि स्वत एवोक्तसपस्तनिधयः ; नहिं बहिर्वेदनेऽपि भवेदिति सम्भवत्येव सत्र वस्तुसविषयत्वेन सम्यगवभासिस्वमिति तघ्र सम्भाव्यमानमनै कान्तिकमेव ज्ञानत्यं विपक्षव्यावृत्तेः संशयात्। सदिदमतिसुकुमारप्रगोधरमपि हेतुदोषमन्तरगतमोबाहुलकाप्रतिपयमानरैत्र परैः प्रकृसमनुमानमुपदर्शितमित्यावेदयन्नाइ
विप्लुसाक्षा यथा बुद्धिर्वितथमतिमासिनी ।
तथा सर्वत्र किन्नेति जहाः सम्प्रतिपेदिरे ।।४९॥ इति ।
विलुतानि कामोन्मादकाचादिमिरुपहतानि अक्षाणि मनःप्रभृतीनिन्द्रियाणि यस्या सत्र कर्तव्यायां सा विल्लुसाक्षा बुद्धिः प्रतीतिः, सा यथा येन बुद्धित्वादिप्रकारेण वितधमति भासिनी मिथ्याकामिन्यागुपदर्शिनो तथा तेन प्रकारेण सर्वत्र सर्पा बुद्धिः सर्वत्र इत्या
, -पर्यएपरि-भा.ब.प. २ बाधाविरहस्य । ३ देशादियाल्याश्यमे | . बायका ५-सत्यविषये था, प. प. सकलन-बा, 4., प. .वं हि तस्य भा.,.,.1 ८ तदर्यस्यैवी-80०, २०, ५० ।
---
-
PATRA
--
।