SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३०६ न्यायविनिश्चयविचरणे [ ८ रस्वभावत्मानुपपत्तेः । कथमतदाकारेण सद्रहणम् ? प्रतिबन्धाभायेन सर्वपहणप्रसन्मादिति चेत् । न प्रतिवन्यस्य शसिनियमलक्षणस्य प्रतिपादितत्वात् , कथभन्यथा विप्लुनाकारमहलम ? न हि तब तादात्म्यार , विष्लुतेनाऽविप्लुतस्य तदयोगान् । नापि समादुत्पत्तिा, तस्याशक्तस्वात् समकालवाच । ततः शक्तिनियमादेव तत्परिज्ञानम् , तद्वन्नीलादेरपि इति । न प विल५ साकारमानं नास्त्येव; स्वयमेव तदभ्युपगमात् । अत एवोक्तम् "अवेधवेदकाकारा यथा भ्रान्तिनिरीक्ष्यते । विभक्तलक्षणायग्राहकाकारविप्लया ॥" [प्रवा० २१३३० ] इसि । यतोऽपि प्रामादिभेदविफलवनि (विप्लववनि) रक्षणं सोऽपि न वस्तुवस्तनिरीक्षणम् ; स्वरूप. मात्रविषयत्वात् । अन्येग तु तद्विषयत्र तत्रोपकल्प्यत इति चेत् ; सिद्धं तर्हि तदन्यस्य वि. १० पयत्वम् अतविषयेष्ठ वदुपकल्पमायोगात् । तत्राप्यन्यतस्तदुपकापनायामनबस्थामदोषात् । ततो दूरं प्रपलायितेनापि स्वत एव कुतश्चित तद्विपल्यस्य परिहानमभ्युपगन्तव्यम् , तदहिभूतस्यैव तच्छक्तिनियमाविति च ततो यदुक्तम्-- संवेदनेन बाहात्यमतोऽर्थस्थ न सिन्यति । संवेदनारहिर्भावे स एव तु न सिन्दगति ।। यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत्संवेद्यते नीलं कथं बाझं तदुच्यते ? ॥"[प्र० वार्तिकाल.० ३१३३१] इति; प्रतिक्षिणम् ; विष्वेऽपि समानत्वाम् । तथा हि संवेदनेन बाहरवं विहायस्य न सिवति । संवेदनादर्भािवे स एव तु न सिद्ध्यति ।। ७५३ ।। विवो यदि बहोत ऋथं पाहाः स उच्यते । विलवश्चेन्न होत कथं बाह्यः स उच्यते ।। ५५४ ॥ इति । ततो यदि सायपि वेदने विप्लवस्य बाशत्वमविरुद्ध नीलादेरपि स्यादविशेषात् । यो नीलाविज्ञानमपि वितथावभासं झानत्वात् कामिन्यादिशामवदिति चेत् ; स्थं पुन: साधर्म्यात्रस्य २५ गमकत्वम् , तत्पुत्रत्वादावपि प्रसङ्गात् । विपक्षेऽपि भावान्नैवं चेत् ; सानत्वस्य विपक्षन्यावृति: कुतोऽवार ? अनुपलम्भादिति चेत् ; न ; ततस्तदवसमायोगान , वक्तृत्वानापि तत एष तेद. वामप्रसङ्गमत् । न हि तस्यापि विपक्षे सर्वज्ञावाकुपलम्भोऽस्ति । तथा च सुगतो न सर्वशो वीतरागोवा वकृत्वादे रथयापुरुषवत्, इत्यस्यापि गमकरवं भवेत् । अनुपलम्भेऽपि विरोधाभावात्सन्दिग्धैव तस्य विपक्षेव्यावृत्तिरिति चेत् ; किं पुननित्वस्य विपशेण विरोधः १ तथा घेस् ; कोऽसौ ... "" "-. Mar --.- .'.. . .................--.-.-.. ---- ............ विद्युतपरिझानम् । ३ पला ,५०,२०६३ अनुग्लम्मात् । -तपणमा-ar. विपक्षल्यान.. त्तिहानाभावात् । ५ सदपसमप्र- ताश्त त्व । विपक्षविदेशाभावात् । ८ रक्तृत्वस्य । साम्पाच-सा... - -..
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy