SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ११४८] मधमा प्रत्यक्षप्रस्ताव ३०५ भावः । विभ्रमालादन्त शरीरवर्तिनोऽपि बहिर्भावेन ग्रहणमविरुद्धमिपि चेदवाइ-किंवा किमिव, रचितो निर्मितः अयं परेणोच्यमानः शिलालवः अब यतया शिलालक्समानत्याष्ठिालव इति । शरीरातर्सिनो बहिः प्रतिमास उच्यते । एतदुस्तं भवति-यथा शिलायो निमानमेव अद्वयं गुरुत्थाम्न प्लवनं लघुस्वाभावात् तथा कामिन्यादेरन्तरेव प्रतिभासनं श्रद्धेयम् अन्तर्भवनस्य सत्र भावात् , न यहिः बहिर्भवनस्थाभाशत् । असदपि पहिर्भवनं भ्रान्तिवला. ५ प्रतिभासत इति चेत् । कथमेवं कोमिन्यादिरेव असन्न प्रतिभासेत भ्रान्सिनलस्य सम्भवात् ? वाध्यमानतया बहि वासत्यवत् तेदसत्त्वस्यापि परिज्ञानात् । तस्मादसन्नेव कामिभ्यादिर्नालीकिकोऽयों नापि ज्ञानाकार इति । स्यान्मतम्-भ्रान्तमपि शानं न कामिन्यादेव्यतिरिधामस्ति तवप्रतिवेदनसत् , तत्कथं दलादसत एव तस्य परिझानमिति ? बहिर्भावस्य कथम् १ मा भूदिति चेत् । न दृष्ट. १० स्वात् । दृष्टं हि पहिर्भावस्य परिज्ञानम् , 'बहिरय कामिन्यादिः' इति । २ प रष्टस्यापहवः कामिन्यादिज्ञानेऽपि प्रसङ्गात् । मनु न ज्ञानदेव तसर्थ पहिर्भायो न प तस्य उस्माव्यतिरेकः तदप्रतिबेदनात् । न चाव्यतिरिक्तादेय पहिर्भायो विरोधादिति चेत्त् ; न ; कामिन्यादेनिमिति व्यतिरेकस्यापि परिज्ञानात् । मिध्यैव तस्परिज्ञानं "शिलापुत्रकस्य शरीरम्' इत्यादिवदिति चेत् । कुवस्सस्य २५ मिथ्यात्वम् ? तद्विपयस्य ब्यतिरेकस्यासस्वादिति चेत् ; किं पुनरमतोऽपि प्रतिभासनम् ? तथा येत् किन्न कामिन्याधेरेवासतः प्रतिभासन यंतस्तस्य ज्ञानाकारस्वफस्पनम् । वो वस्तुसमेष हामिग्यादेस्तल्झानाध्यतिरेफ इति बहिरेवासौं न संदाकारः । बहिरपि न समझेप वाधावत्वान् । ससो वदुक्तम् "आत्मा स तस्यानुभवः सपनान्यस्य कस्यचित् । प्रत्यक्षप्रतिवेद्यत्त्वमपि तस्य तदात्मना ।” [प्र०वा० २१३२६] इति; सत्प्रतिविहितम् ; तदनुभवस्य तदर्थान्सरत्वेन 'आत्मा' इत्यादेरयोगान् , अर्थातरस्यैषानुभवस्यासी येथतया "सम्बन्धी इति स च इत्यादेरसम्भवात् । प्रत्यक्षप्रतिवेवत्वमपि तस्यार्थान्तरादेवानुमदात्र पुनः स्वयमनुभवात्मत्यादिति 'प्रत्यक्ष इत्यादेरप्यनुपपत्तेः । पदव्युत्तर "नीलादिरूपत्तस्यासौ स्वभायोऽनुभषश्च सा नीलापनुभवः ख्यातः स्वभावानुमघोऽपि सन् "प्र०२० २।३२८) इति; हृदपि न सुभाषितम् ; नीलादेरपि कामिन्यादिवदतदाकारेणैव ज्ञानेन परिझाना , तस्य P4 कामिन्यादरेर आ०, ५०,०। २ अमिन्यायविस्थापि । ३ श्रामिलात : १ कामिन्यादेः । ५ मदि-R०,०,५०। कामिन्यादः । ७ भेदस्यापि । ८ यसस्य मा०, २०, ५० पलामाकारः । १. सरस्वैवास्यानुभ-भा०, २०, प० । सम्बन्धेति एवेदिवा- शाखा , प.। ३९
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy