________________
३०४ न्यायचिनिश्चयविवरण
[१४८ इत्यादि।
न तंत्रापि परमार्थतः परस्परतरे दर्शनम् , व्यवहारमात्रेण तु तदभ्यनुज्ञानमिति धेम् । तस्य स्वप्नान्तिकेऽपि भावात् । अस्ति हि तत्राप्येचे व्यवहारः 'परमहं पश्यामि परोऽपि माम्' इति तथा च सुनोस्थितो यथा पर कथयति 'मयर त्वं स्वप्ने : इति ५ सया पयेऽपि गान् 'मयापि स्वष्टा इति । व्यवहारप्रसिद्धमपि तत्रै परस्परदर्शनं मिध्ये. बेति चेत् । तच्छरीरदर्शनमपि तथा स्यादविशेषात् ।
किञ्च तहरीरस्योपादानम् ? अतुपादानस्य वस्तुसमानुपपत्ते, अन्यथा आदिजन्मनोऽपि तथैव तदापत्तेर्न परलोक सिद्धिर्भवाद। २२मालमेर पानमिति
येत् । सईि सन्तानान्तरमेव सदिति कथं सस्य ताहमादौ सुनसरीरस्थोत्रासनादिकम् ? नं १० झन्यस्य "पटकभक्षणे परस्य पिपरसया मरणमुपलब्धम् । सुनशरीरमेव तस्योपादानमिति
न्, 'तप्तहिं निःसन्तानं भवेत् , पकस्य सन्तानद्वयोपादानत्वानुपपत्तेः। सदुपपसी वा यथा सतः" स्वरमानितके बुद्धीन्द्रियावेः सन्तननं संथोत्तरमुपशपरेऽपीति कथं तस्य सुप्तत्यम् "बुद्धयमानस्यात् स्वस्नान्तिकचत् । ऋक व मावादिशारीरसेवापत्यस सानस्य स्क्सन्तानस्य" कोपादानं न भषेधसः परलोकसिद्धिरिति दुस्तयेऽयं दोषापातः ! तन्न तस्य परमार्थसत्त्वम् , अर्थरूपतया तत्सत्वे कई निश्छिद्रापिहितेऽपि गर्भगृहादौ तस्य प्रदेश सदन्यत्र "तददर्शनात् । "अप्रतिपत्वेनान्यषिलक्षणस्यत्तस्येति चेत् ; न; अलौकिकार्थवादप्रत्युजीवनापत्तो, अलौफिकस्यैव अप्रविध इति नामान्तरप्रतिपादनात् , तो विजयी मीमांसकः स्याम लाथागत: 1 बोधरूपतया तु वस्य परमार्थत्वमाकारवादप्रतिक्षेपादेव प्रतिक्षिप्तमिति ने पुनः प्रतिक्षिप्यते । ससो न बहिरर्थतया स्वप्नान्तिकस्य कामिन्यादेवा सर्व थहिरवस्थितस्य नानाप्रतिपतृसाधारणस्वप्रसङ्गान् ।
नाय दोषः, *तस्थान्तदेहदृस्तित्वादिति चेत् ; इदमेबोस्लिख्य "परिहरनाइ
अन्तःशरीरवृतेश्चेददोषोऽयं न साइशः । तत्रैव ग्रहणारिक था रचितोऽयं शिलालम ॥४८॥ इति ।
शरीरस्यान्तः अन्ताशरीरम्, अन्नाशदस्य "पारे मध्येऽन्तः" [शाकटा० २।१।९ इति सूकत्वान् पूर्वमिपात: रात्र वृत्तिनं कामिन्यादेस्तस्याः चेत् यदि २५ अदोषो दोशे न भवति अयम् 'अभिन्न देशकात्मनाम्' इत्यादिः । तत्रोत्तरमाह-न इति ।
मात्यन्तःसरीरवृत्तिः । अत्रोपपतिमाह-ताशः कामिन्यादिप्रकारस्य तत्रैव बहिरेष, . पहिरित्यस्व प्रस्तुतस्वात् , ग्रहणात् परिज्ञानात् । न हन्धाशरीरवृत्तौ बहिणभुपपन्नमिति
"मन्यते खुखिरूमा साम येषु न तेषु धाः "त्युतराधम सिद्धिवि० वि० परि० । उदाहमिदम्-सबमा. पू. १९१२ जाप्रपवरीरे । स्वभान्तिक । ५-याद्विजन्म-20,०,५०। ५भनुः पादानतयैव । ६ रस्तुसात्तपत्तेः। दीया' इसि भाशयाम् । ८ तहिं जा०, ५.५०। ५ सप्तशरीरम्। • सुप्तस कामिग्यादेर्वा शरीरान ११ बुधायमानत्वात् बा .प. २ सन्तानस्य ०, २०, प.। १३ स्वप्मान्तिकारीरस्थ18दर्थ-- २०.१५.प्रतियातरहितत्वेन । १५ स्वप्नान्तिस्य कापिध्याये । १७ परिवारवाइ प्रा. १०५०