SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ १७] प्रथमः प्रत्यक्ष प्रस्तावः ३०३ 1 तस्यैव प्रीतिरूपस्य तत्फलत्वेन प्रसिद्धत्वात् तत्कामिन्यादेरपि तदर्शनस्यैव 'श्रीतिरूपस्य फलस्योपपतेः नार्थ क्रियाविरहादनित्यमुपपन्नम् । तथा च कस्यचिद्वचनम् "झे स्वरूपसंविधिरेव तत्र क्रिया मढा । चित्रेपिष्टपात्रेण फलं परिसमासित् ॥ [प्र० वार्तिकाल० १ १ ] इति । ; ५ चदपि 'दर्शनं न कामिन्यदेः अपि विन्द्रियादेरेवेति चेत् कथमसत्कार्यस्य "तद्विषयत्वम् ? स्वशक्तित इति चेत्; न; असद्विषयत्वस्यापि प्रसङ्गात् तत्कथं कामिन्यारलौकिकत्वेन सम् ? तन्निर्व या तत्कार्यमेव तद्दर्शनमिति कथमर्थक्रिया विरहात्तस्यानिष्टश्वम्, यतस्तदुपलधितोः "कासोन्मादादेत्रित्वम् ? अविश्यश्वे च कथं 'तदपनयने लोकस्य प्रयासरायपनयनवत् ? ततो न वस्तुसदर्शने विवापेक्षणं वियस्यैव तत्रानुपपत्तेः । अतश्चक्षुरादिरेव तत्र सामप्रीति तत्सामग्रीतः परस्यापि समानदेशकालस्य तद्विपरीतस्य च तदर्शनं भवेत्, अनि देशादेरर्थस्य नियतप्रतिपत्तृषेद्यत्वाप्रतियेदनात् । ततो न स्वत एव तस्यानियतवेशादित्त्रम्, अपि वच्छानुवर्तनादेव इच्छयैव तद्भावनारक्षणया परितः कामिन्यादेरुपलम्भात् । अतो न तारा' परमार्थिकं वदिम् । १० एतदेवाह अभिनदेशकालानामन्येषामप्यगोचराः । विप्लुताक्षमनस्कार विषयाः किं यहिः स्थिताः ॥४७॥ इति । किं नैव षहिः स्थिताः ? के ? विप्लुताक्षमनस्कारविषयाः । विषाक्षविषयाः केशादयः वितमनस्कारविषयाः कामिन्यादयः । कीट्शास्ते न बहिः स्थिताः ? अभिनदेशकालानाम् विशुतेन सहाभिन्नो समानो देशकालो येषां तेषाम् इथं कामिन्यादीनां निवेशादित्वापेक्षयोक्तम्, अन्येषामपि भिन्नवेशकालानामपि एतदनियत देशत्वाद्यपेक्षया प्रति २० पादितम् । तेषामगोचरा अविषयाः इति । तात्पर्यमत्र- यदि परमार्थसन्तोऽपि नियतदेशादयस्वा तेन वितेन अभिन्न देशकाकानां विपया एव भवेयुः | अनियतदेशादयः पुनरन्येषामपि, ate tea परमार्थति दर्शनात् । न चैवम्, अतो न ते वहिर्विद्यन्त इति । तदनेन "स्वप्न शरीरं वस्तुसत्' इति प्रत्युक्तम् वस्तुत्वे तस्य यथा तेनान्येषां दर्शनं तथाऽन्यैरप्यभिनदेशकालेस्तस्य दर्शनं भवेत्, अस्वप्नान्तिकशरीरवत्, अन्यथा "तस्यापि २५ परापत्तेः कथं सन्तानान्तरव्यवस्थापनं यव इथं सूतं भवेत् "बुद्धिपूर्वी क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्दात् । ". सन्ताना० इमे० १] १ प्रतीत्तिरूपत्यस्य भा००२ मा आ०, ब०, प०१५ दर्शनं तु का ० ०, प० । ४ कामिस्माचार्यस्य । ५ कामिभ्यादिविषयत्वम्-विरहार्थस्य आ०, ब०, प० । ७ कापीमान्दादे- भ० ० ० 14 काचापनयने । कामि ज्यादा १० स्वापान्तिश - ०२०प०। "यथा स्वप्रान्तिकः कायः त्रास भावने जामरेड विकाराय तथा जन्मान्तरेष्वपि "प्र०कार्तिक २६६२११ किशरीरस्य । १२ भाकरीरस्यापि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy