SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ मार्गल {1:38]. प्रथमः प्रत्यक्षप्रस्तावः इत्यपि द्रष्टव्यम्। इदमभिहितं भवति अतत्कालादित एव प्रत्यभिज्ञादेर्यंत एकत्वसादृश्यपरिज्ञानं भावेषु यत तव 'तन' इत्यागुपपन्नमिति । कथमेवं प्रत्यभिज्ञादेः प्रामाण्ये' प्रत्यक्ष प्रतिपन्नविषयत्वेनापूर्वार्थस्वाभावात्, अ पूर्वार्धन भवतां प्रमाणम् " प्रमाणमनधिगतार्थाधिगमज्ञानम्" [ इति वचनादिति चेत् ? अत्राह-अन्यव्यवच्छेदे इति अन्यत् एकत्वावैकान्तिकं नानात्वं सारश्याच्च ५ वैलक्षण्यमध्यारोपितं तस्य व्यवच्छेदो निरालस्वस्मिन् चन्विभितं यः प्रत्यमानवबोधस्तव इति । एतदुक्तं भवति - प्रत्यक्ष प्रतिपन्नस्यापि समारोपच्यव छेदविशिष्टतया प्रत्यभिज्ञानादिना प्रतिपत्तेः कथचिदपूर्वार्थमेव तत् तत् प्रमाणमनुमानवदिति । तथा च सूक्तं चूर्णो देवस्थ वचनम् - 1 ३०१ “समारोपष्यवच्छेदात् प्रमाणमनुमानवत् । स्मृत्यादितर्क पर्यन्तं लिङ्गिज्ञाननिबन्धनम् ॥" [ श्यानात् । ] इति कथमेवं प्रत्यक्षविषये सर्वत्रापि न प्रत्यभिज्ञादिकं यतः घट्टका देत्यभिज्ञानात्कस्यचिदनुवादभङ्गो भवेदिति चेतू ? न स्मर्यमाण एव तत्र तदुपपत्तेः । न च स्मरणस्यापि तत्र सर्वत्रापि भावः संस्कारगोचर एव तस्य भावात् तथैव प्रतिपत्तेः । एतदेवाह- 'प्रायश:' इति । प्रायशो बाहुल्येन यः प्रत्यभिज्ञादेः प्रत्यग्रामवबोधस्तत इति । यावत् निस्येतरात्मकं १५ वस्तु सादयेत्मकं चाभ्युपेयते तावन्तद्विपरीतमेव कुढो नाभ्युपेयत इति चेत् ? अत्राह-अविज्ञाततथा भावस्याभ्युपाग विशेषतः || ४६ ॥ इति । अविज्ञात: अपरिज्ञातः तथा तेन परोसेनैकान्तक्षणक्षयादिप्रकारेण भावः metre वेतनस्येतरस्य वा तस्य योऽभ्युपाय अङ्गीकारः तस्य विशेषतो वाधनादतिप्रसमेति भावः । तथा हि एकान्तक्षणभङ्गादि यद्यज्ञातमुपेयते । द्ववेकान्त नित्यपेयं किन्न ते मतम् ॥७५०|| सर्वप्रादिनामेवमभिप्रेव्यवस्थितेः । पराजयः क सम्भाव्यस्तदभावे जयोऽपि वा ।। ७५१ ॥ सस्याम्युपगमस्तस्माज्ञातस्यैोपपत्तिमान् । न च तस्य परिज्ञानभिसि पूर्वं निवेदितम् ॥ ७५२॥ 30 इमे 'यथैवास्मायम्' इत्यादयोऽन्तरश्लोकाः 'प्रकाशनियमः' इत्यादेस्तै १० स्यान्मतम् - यदुक्तम् असमेव केशादिः वैमिरिकस्य प्रतिभासते श्रान्तेयधिपत्येन इति; प्रमाणप्रायक्ष-आ०, ब०, १०२ " प्रमाणमभिसंवादिज्ञान मन चिगतार्थाधिगमलक्षणत्वात्"अष्ट, भटख० पृ० १७५१३ प्रस्फुटकादे- भा०, ९०, १०१४ अनुवादभोपपतेः । ५०, १०, १० १ २५
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy