SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३०० [ Pre AnusumaiREHIMASHEHARDAN-HITECAREERIES- म्यारविनिमयविधरणे पवादावी भाव एष किन तम्निबन्धन ततोऽपि "परस्यामावस्यापरिझरनादिति रेल । उच्यते सर्वाऽर्थान्तरं भावादभावश्चेनिविध्यते । निषिध्यता न किञ्चिन्न स्याद्वादयेदिनार ६७३९॥ कामचद्यस्तु तह दो नासौ शक्यनिपीडनः । प्रतीसिथिताइलेषलब्धस्वासयसुखो ह्ययम् ॥४०॥ पश्यन्तः कलशं यस्माम्जायमानं स्वहेतुतः 1 माटो मुपिण्ड इत्येवं निश्चिन्वन्ति विपश्चितः ।।७४१॥ एकान्समावरूपे तु कलशे नाशनिर्णयः । कर्थ मन्त्रोपजायेत तन्मिध्यावसञ्जनात् । ७४२॥ निश्चयो न च मिध्यासौ निर्मासस्य समुद्भवात् । तस्माद्भापात रिकोऽयमभावोऽस्ति कथनं ७४३५ स एव सः प्रायस्य प्रतीत्या सुहदोच्यते ।। कथक्रियतदभेदेन माशोक्तिस्सू (स्तू) सरोदये"।।७४४६॥ तन्नोतरस्यासवित्तो नभायाभाववेदमम् । एकस्वभावमध्यक्षं न च तदनक्षमम् ॥७४५ यद्यनेकस्यमा तदनमेणोपगम्यते । एकानेकावभाव तत्कमेणापि न कि मतम् ? ७४६|| अनेकसम्यं सच्चन्यायादागस मुल्यते । तेन पूर्वापराभेदः सुधोधो भेदन किम् ?।।७४७॥ तपातहिरप्येवमेकत्वेऽध्यक्षस गते । निरवाहमेचात्र प्रत्यभिशाप्रधानम् ७४८॥ सादृश्ये प्रत्यानिशानमेतेन प्रतिवर्णितम् । प्रत्यक्षादेव तस्यापि" प्रहणस्योपदर्शनात् ।।७४९॥ एतदेवाहप्रायशोऽन्यव्यवच्छेदे प्रत्यग्रानवषोपतः । इति । प्रत्यग्रं च सद्वर्तमानस्यात् प्रतिनवम् अनवं च सदतीतस्वाच्चिरसन तस्य पोधः "परिज्ञान प्रत्यभिज्ञानादेः स प्रत्ययानवयोधा तस्मात्तत इति । उपलक्षणमेतत्-'सशोधता --.-.- - उतरक्षण एव । ३ किं तधिय--१०,२०. ५ ३ अत्तरक्षणात । मिनस्य । ५ निवेश्यते मन .०,५०६ निधेष्यताम् आग, 40, 4.10 -तिरेकोऽयम-क्षा०, १०, १016: प्रा०, २०, ५०।१ प्रतीच्या मार -सूतरोध-०, २०, प.!" -हिस्सू "त्रु."". IPीतर-१०॥ १५ अध्यक्षम् 1 1-पि प्रत्ययस्योप-प्रा००,५०५ परिशा प्रत्यभिज्ञानं प्रत्यभि-०.। । A -HEET- i nduinistraww
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy