SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ २२४५ ] प्रथमः प्रत्यक्ष प्रस्तावः ५९९ प्रतिपैरिति चेत्; यकसमवायात्, अनेकसमवायाद्वा ? न तावेदकसमवायात् तत एकस्वarrestee veer परिज्ञानप्रसङ्गात् । पर्यायान्तरस्यापि तव एवं परिज्ञानमिति चेत्; परत्वाभावापत्तेः । न हि तत्पर्यायाभिमुख्यैकस्वभावसंवेदन वेगस्य तदर्थास्तरत्वं तस्वरूपवदुपपन्नम्। एकस्वभाव नित्य निबन्धनत्वेऽपि कार्याज़ामपरापरत्वस्यानिवारणप्रसङ्गात् । भक्तु adaस्यैकस्यैव परिज्ञानं न परस्येति चेमू ; कथं तस्य ततो भेदपरिज्ञानम् ? अपरिज्ञाते ५ तस्मिन् तदनुपपत्तेः । तस्य तत्स्वभावत्वादपरिज्ञातेऽपि तस्मिन् भवत्येव परिज्ञानम् अन्यथा "तत्वभावत्वस्यैवाभावप्रसङ्गादिति चेत्; न; तत्स्वभावत्वस्यासिद्धस्यात् । भेदो हि पूर्यस्योत्तरसूत्राभाव एय, संच 'दधिकरणतया पञ्चादेव भवन् कथं पूर्वस्य स्वभावः स्यात् । पूर्वस्यैव तद्रूपतयाऽवस्थितिमत्त्वेनाक्षणिकत्वापतेः । "पूर्वमेवायमभावो" न पचादिति चेत्; भावस्तर्हि "पश्चादिति कार्यासमकालत्वं कारणस्य पूर्वमेव गतं सन्तानव्यवस्था कथन १० विधुरीकुर्यात् ? कथमपि सुभाषितम् स्मा STA "न तस्य किञ्चिद्भवति न भवत्येव केवलम् " [ प्र० स० ३३२७७ ] इति ? " मत्येव" इति वचनानुपपत्तेः । भावोऽपि तस्य बलादापतितः प्रागेव " इति चेत् पश्चातहिं किं स्यात् ? न किञ्चिदिति चेश्; नन्वेवमभाव एवोक्तः स्यात्, परस्य न किञ्चिदर्थस्याभावात् । भवत्येवमिति वेत्; न; 'ख च तदधिकरणतया इत्यादे. १५ स्याभिहितत्वात् । पुनरपि प्राग्भावपरिकरूपने प्रसङ्ग: 'भारतहिं' इत्यादिः " अनवरथादोषमात्रायेत । 'न "तस्य पश्चाद्भावो नाप्यभावः इत्यपि न युक्तम् उभयाभावस्य न किन्वि दत्वापत्तेः तस्य पञ्चाद्भावपूर्वभावयोः प्राप्यदोषानतिक्रमात् । तत्रापि 'न तस्य' इत्यादिबने परस्यानयस्थादोषस्योपनिपातात् ततः पश्चाङ्गान्येराभाव" इति नासौ पूर्वस्य स्वभावः । यद्येवम्, अस्वभावाचतोऽपि तस्य भेदो वक्तयः तदस्वभावत्यस्यान्यथानुपपत्तेः । तस्य २७ यदि तत्स्वभावत्वं पूर्वस्यापि स्वादविशेषाम् । तस्यापि पञ्चाद्धाव्यभावत्वेन नास्त्येव 83 * तत्स्वभावत्त्रमिति चेत्; न; तत्रापि 'यशेषम्' इत्यादेरनुयन्धादनवस्थानमुत्रहतश्रक्रकस्यानुषज्ञादिति चेत्; न; तस्माद्रवस्याभावान्तरनिबन्धनस्थानभ्युपगमात् तत एवाभावात्तदुपपत्तेः । स एव भावः प्राच्यस्य "स्खतो "निबन्धनम् न तवन्तरं तदप्रतिपत्तेः सत्कथमयं 3 प्रसङ्ग: ? 1 - पतिरि-आ०, ब०, प० । २ -बादेवैक-आ०, ब०, प० । ३ तखभेद् आ०, ब०, प० ४ परमेदस्वभावत्वात् सरस्वभावाभाव०, ब०, प० ६ उ ● ममावा उत्तराधिकरणलगा । ९ उत्तरखःतया । १० पूर्व एवं भ० ० ० १ ११ उत्तराधिकरणकः पूर्वाभावः । १२ यदि उत्तरकाले पूर्णभावः नास्ति किन्तु पूर्वमेव तईि पूर्वस्य सद्भाव एवं प्रापः ११३ तथा च कार्यकारणयोरेकका अ १५ पूर्वप्यस्य । १५ वत्सरणतः १० किन ध्यान १९ भ० ० ० २० पूर्वभावस्य । ० ० । २४ कर्य सन्तानभ्यवस्था स्वादिति भावः १४ पूर्वक्षणस्य । ००१०१८ कश्चिदर्य भा० ४०, प० पूर्वं श्रुतित्वकल्पने । २-० ब०, प० पश्चादभाव एव-आ०, ब०, प० । २५ पूर्याभावः पूर्वस्य । २९ पूर्वश्रवभावत्यम् । ३० पूर्वमुकस्य स्वभावश्यम् । ३३ पूर्वम्ानात् पूर्वमेवस्य । ३४ मेोपपत २२ पूर्वस्व २३ वस् प ० २६ पूर्वाभावादपि। २७ पूर्व २८ पूर्वा पूर्णमास्यापि ३३ पूर्व मेदस्यापि १२ ३५ स्वस्मात् । २६ भेदेन ता० । 8
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy