SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २९६ न्यायविनिमयविवरणे पेण प्रतीतेऽपि तदसाक्षात्कृतं यदि । नीलरूपस्य संक्तेिमदस्तहि कथं भवेत् ।। प्रतीतिभेदाझेदो हि नीलादेरेकरूपता । भिनेऽन्यस्मिन्कथं भेदस्तदन्यस्य प्रमान्विसः ॥ तत्संसर्गात्तधात्यं घेदपरोऽर्थः कुतो भवेत् ? तदेकतां प्रपत्रस्य ततो भेदः कुतो मतः १" [५०वार्तिकाल ० २१३२९ ] सतो म ज्ञानसंसर्गाननीलादेः स्पष्टात्मत्वम्, तस्यैव बहिर्मूतस्याभावप्रसंङ्गात् , अपि तु स्वत्त एव तस्य च प्रत्यक्षमत्स्मरणादावपि प्रतिभासने तदपिस्पष्टमेवेति न युक्तमुक्तम्-"विपरीतंवा प्रति पन्' इति 'पेत् ; 'तदिदमपि प्रज्ञापरिपाफवैकल्यमेव प्रशाकरस्य ज्ञापयनि-स्वरूपप्रवीत्या १० वैशानुपरस्ते, उपशुतझाने तदभावप्रसन्नात् । अस्ति च कामिन्यादिविषयस्योपतझानस्या पि वैशधम् । न च तत्र स्वरूपपरिहानं कामिन्यादीनामभावात् । शानाकारतया विधन्त एव त इति चेत् ; म; 'अभूतानपि पश्यन्ति" इत्यस्य विरोधात विद्यमानानामेषाऽभूतत्वायोगात् । "पुरतोऽयस्थितानिद" इत्यपि न युक्तम् ; झानापेक्षया तदाकाराणामेव पुरतो भावानुपपत्तेः, एकत्र निष्पैर्याय भिन्न देशवासम्भवात् । कल्पितस्तदा इति चेत् ; न, “पश्यन्ति" इत्यस्या१५ योग्यम् फरूपनस्य वर्शनरूपत्वासम्भवात् । वर्शनसाहपर्यात्तदपि दर्शनमेवेति चेत् ; न तत्रापि दर्शनषद् अन्त:विष्टतयैव तत्प्रतिभास साक्षात् । पुनरपि कल्पितस्य पुरतोभावस्यावस्थापने व्यवस्थाकस्यापत्तेः । असो दूरं गत्वापि वस्तुस एव तेषां कचित्पुरतो भावो यक्तव्य इति कथ झानाकारस्वम् तदिनदेशानां तदाकारत्वानुपपत्तेः अतिप्रसाादित्यसतामेव तेषां दर्शन मिति कथं तन्त्र वैशयम् । असतां स्वरूपेण महणायोगात् । नीलाविना स्वरूपेणैव तेषामपि ग्रहणमिति २० चेत् ; कथमिदानी भीरूपत्वमिति ससि स्वरूपे सदमुपपत्ते:! पाध्यमानत्वादिति चेत् ; न; समी रूपत्वे वस्त्रयुक्तस्य वैशगस्यापि तस्वप्रसङ्गात् । 'नीरूपमेव सदपीति चेत्, ; वर्शनस्यापि तबनर्थान्तरत्वेन नीरूपत्वापत्तेः । तस्मादर्थान्तरमेव दर्शनमिति चेत् ; कुतस्ताई हरय वेदनम् ? स्वत एवेति चेत् । न व्याघातात् । व्याहतं खल्विदं यत्-'नीरूपम् , स्वतश्च वेद्यते' इति व्योमकुसुम्भदिवस् । तत एव दर्शनादिति चेत् ; न; तस्माविशदत्वे दर्शनत्यायोग्यात् । विशदमेव २५ तदिति चेत् ; न; विषयविषयितया वैशद्यस्य तत्रानवमासनात् । सपि तवैशई नीरूपमेष, सत्प्रयोजकस्य विषयवेशयस्य नीरूपत्वात् । भवतु नीरूपमेव सपीति यत् । न तत्रापि 'दर्शनस्यापि' इत्यादेशमुगमादनषस्थानोवोपनिपातात् । ततो ३ विषयस्वरूपहणप्रयुक्त वैशवम् , निर्विषयकामियादिदर्शने सदभावानुषङ्गात । भावनापरिपाकप्रयुक्तं तत्र वैशधमिति : Thame RAam .. - -- बाहिy-... प० । २ सदेवमपि आ., २०, ५०३ -मसोपरतल्य-मा०,००। "कमशोकमोन्मादचारस्वाना पछताः । अभूतानपि पश्यन्ति पुरोऽवस्थितमिव ।"-० कार्तिकाल. २१८२५ युगयत् । पुरतो भावः । .-लादीनां स्व-मा...,प०। नीलप-०,०, २०। नीलकप-10,.,. .. कामिन्यादौ । .
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy