________________
प्रथमा प्रत्यक्षप्रस्ताव वस्यैव तस्य सेनोपदर्शने पुनः अत्यन्तं पररूपवत् 'स्वरूपेणापि असदात्मानम अविद्यमानस्वभावं विषयविषयिगोर्देशादिभेदं प्रवृत्तिप्रायादिरूपं व्यवहारञ्च पश्यत् अवलोकयन् । कथम् ? सन्नं विद्यमानमिव, असति सच्छब्दप्रयोगात् इवार्थप्रतिपतिः 'अग्निर्माणकः' इतिचन् । सा अनन्तरोक्त भारमा तस्यैव तथादर्शित्वोपपत्तेः । किम् ? कस्मात् । पुनरिति शिर:कम्प प्रतिरुध्यते निषिध्यते, नैव निषिध्यते इति यावत । किं कुर्वन् ? प्रतियन् प्रसिपद्य- ५ मरनः। किम् ? सन्तं विद्यमानमपि.सन्तमिस्यस्यादृस्या सम्बन्धाश्त्यमाणस्य अपिशब्दस्य च मित्रप्रक्रमेक योजनात् । कस्मिन् सति प्रतियन?प्रदेशाविध्यपायऽपि प्रदेशव्यपाये चन्द्रादिकम् कालव्ययाये अतीतादिकम् , द्रव्यध्यपाये काचादिज्यवहितमिति । एतदुक्तं भवति-यथाऽयम् अतत्कालादिरेव आरोपिताकारं पश्यन्न प्रतिरुध्य तथा अनारोपितमपि । इत्यारोपितवदनी. रोपितस्यापि आत्मशक्तिप्त एत्र परिज्ञानोपपत्तेः । कथं सः प्रतियम् ? प्रस्फुटं कर्ण स्पष्टम् १० अनेन प्रत्यक्षपर्यायरूपतया सन्तं प्रत्येतीवि प्रतिपादयति । यथा चेपमुफ्पन्नं 'तथा प्रतिपादितं नामिति न पुनरुच्यते । पुनरपि कथं प्रतियन् विपरीतं वा स्पायविकलं वा तद. नेनापि स्मरणादिपरोक्षपायरूपेण सन्त प्रत्येतीति नियेदयति ।।
ननु यदि प्रत्यक्षवत्स्मरणादावपि वस्तुनः स्वरूपेण प्रतिभासनम् ; थमस्परत्वम् ? तस्वरूपप्रतिभासे स्पष्टत्वस्यैवोपपत्तेः । न हि तस्वरूपप्रतिभासादपरमध्यझेऽपि स्पष्टत्वम् । १५ ततो यदि स्वरूपतस्तेन "वस्तु प्रशिपन्न स्पष्टरूपमेय वत् । यदि स्वरूपसो न प्रविपनाम् ; अप्रतिपन्नमेव सर्वथा तद्भवेत् । स्वरूपप्रसिपत्तावपि तदस्पष्टमेवेति चेत् ; तहि नीलादेस्तद्वेदनान् कथं भेदः १ कथाच न स्यान् ? अविवेचनान् । यदि हि नीलाविस्ततो वेदनान्तरेऽपि प्रतिभा सेत भवेद्विवेचनं ततश्च भेदः । न चैवम् , प्रत्यक्षप्रतिभासिनः स्पष्टात्मनस्तस्य" स्मरणादावन्य"प्राप्रतिभासनात् , तवास्पष्टात्मनस्तदपरत्यैष प्रसिभासोपलब्धेः । नीलादिसमयत्रैकरूप एव न २० तस्य स्पधनमस्पष्टत्वं वा, तयोविज्ञानधर्मत्वादिति चेत् ; कथं तर्हि 'स्पष्टो नीलादिरस्पष्टो का' इति वन व्यपदेशा अन्यधर्मेणान्यत्र तदनुपपसेः १ स्पष्ट विज्ञानसंसर्गादिति चेत् । ननु संसर्गस्तदभेद एवं 'स्पष्टो नीलादिः' इत्यभेदेनैव प्रत्यवभासनात् । तथा च ज्ञानान्तर्गत एकासौ इति कथं तदपरतया व्यवस्थाप्चेत ? तदेकतां प्राप्तस्यैव तस्माद्रेदानुपपत्तेः । तथा च परस्व वचनम्
"स्वरूपेण प्रतीतं चेत्साक्षात्करणमेव तत् । स्वरूपेणाप्रतीतं घेत्सर्वथास्याप्रतीतता ।।
सह-मा०००।-मदेवार्थ-बा०,१०,१०३ दिध्यते बा....। दिवायेमा०प०,१०।५-बदनाकारोपि तस्यास्मशासिया, ०, प० । 4- स्फुटम् आ.., प० ।- स्था प्र-भा०, ०,१०। ८ फायविक तवनेनापि स्मरणेनारि परीक्षाक-800, ब., २०। ९-समयस्पट-वाब,...प्रतिभिर' -भाकम.,प. नीलादेः२--भर००, प.१३ 'नपदेशानुपपत्तेः ।