SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ म्यायविनिश्वयविवरणे [ ९१४५ २९४ भेदकल्पनं कार्यकारणरूपेण स्थितं वस्तु तदा तत्र तथा नयेत् व्यक्तिम् अनस्कालादिरस्यात्मा सम्बोarara न मेन श्रवतिष्ठसे वस्तु व्यवस्थाचिकल भवतीत्यर्थः । D पिमा सुनिर्विवादिननेन तदपि कुसः अनचगह५ seated ? "स्थ स्वतो गति:" [ प्र० वा० ११६ ] इति चेत्; तत्कथमद्वैतय्, वेदावगमभेदस्यैषमभिधानात् १ वैद्भेदेऽपि तदेकमेचेति चेत्; न; क्रमेणानमहावि भेदेऽपि तदेकत्वप्रसङ्गात् । तथा च नियकुलं देशादिभेदेने वस्तुव्यक्तिनयनम् तनयन विधातुरामनो निर्व्याकुलत्वात् । व्याकुल एवासौ भेदे सत्येकस्वस्य व्याघातादिति चेत्; अत्राह-न 'वेदात्मा न व्यवसिष्ठते वेद्यादिभेदाक्रान्ताद्वैतवास्तवव्याघातस्याविशेषादिति भावः । १० कहिपत व व वेद्यादिभेदो वस्तुतो निर्भेदत्वादद्वैतस्येति चेत्; न; कल्पने यक्ष पत्र इत्यादेर्निव्याकुलत्वस्याभिहितत्वात् । पुनरपि विपक्षे दोषमाइ व्यवहारविलोपो वा [ मोहाच्चेदयथार्थता ] ॥४३॥ इति । i 'न वेत्' इति, एवं न चेत् 'यदा' इत्यादिप्रकारेण वस्तु व्यक्ति नयत्यात्मा तदा व्यवहारः प्रवृत्त्यादिलक्षणस्तस्य त्रिलोपो विलया स्यात् । तथा हि-व्यवहारः कचिद्वि १५ पये वार्थिनो भवन् भित्र एव भवति नास्मनि, तस्यानुभूयमानस्त्वेन तद्विषयस्त्रानुपपत्तेः । frerseas सर्वे सप्रसङ्गात् । न चाकारवादिनो भित्रप्रतिपत्तिरस्थीति निषेवितम् । अतो विलुप्यत एव व्यवहारः । वाशब्दः पूर्वदोषसमुच्चये । नास्त्येव देशादिभेदः प्रवृत्त्यादिरूपो व्यवहारो वा कचित्तदाश्रयश्य अहिर्भावस्यैवाभावात् । वरप्रतिभासस्तु विपर्यासोपनीत एव "प्रतिभासः समस्तोऽपि वासनावलनिर्मितः ।" २० [ प्र० वार्तिकाल० ३।३६५ ] इति वचनात् । तस्मादयमयथार्थ एव । उदेह- 'मोहावेदयथार्थता' इति । देशादिभेदव्यवहारयोग्यथार्थत्वमविद्यमानत्थम् । कुतः ? मोहाल तत्प्रत्ययस्य विपर्यासरूपत्वाम् चेत् शब्दः पराकूतचोदने । तत्रोत्तरमाह २५ अत्यन्तमसदात्मानं सन्तं पश्यन् स किं पुनः । प्रस्फुटं विपरीतं वा न्यूनाधिकतयापि वा ॥४४॥ प्रदेशादिव्यपायेऽपि प्रतियन् प्रतिरुध्यते । इति । मरोपितोऽपि देशादिभेो व्यवहारो वा तद्विकल्पमनुप्रविशति तावन्मात्रस्यैव प्रसङ्गात् । न च तावन्मात्रं तद्भेदो व्यवहारो वा लोकस्यैवमनभिनिवेशादप्रतिपत्तेश्च । बहिर्ग १-आ०, ब०, १०२ मे २०० १०३ तमस्तु ० ० ० ५ एष न घेत् ० ० ० "भावनामादनिर्मितः” - प्र०वार्तिकाल -घ्यवाये - १०, २०, ५० च वस्तु ० ० ० मिन्नेन विना 2-०, ब०, १०७ । ९ बहिर्यतस्य तस्यैव ते अ०, ५०, १०.६
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy