SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ११४३ प्रथमः प्रत्यक्षप्रस्ताव २९३ -:-:-..:..:. विस्थ, संदेशवतत्कालेऽन्यभावात् । चेत् शमः परापूतमयद्योतयति । तदिदं परिहरा-- पदा यन यथा वस्तु सदा तन तथा नयेत् ॥४२॥ अतकालादिरप्यात्मा न पेन्न चाहिने इस यवा यस्मिन् काले यत्र यस्मिन् पेशे यथा येन प्रकारेण वस्तु नीलधवलानि स्थितम् इति शेषः । तद्वस्तु तदा सस्मिम् काले तत्र तस्मिन् देशे तथा तेन प्रकारेण ५ नयेत् प्रापयेत् व्यक्तिम व्यक्तिः ' इत्यनुवर्तमानस्य विभक्तिपरिणामेन सम्बन्धात् । क इस्याह-आत्मा जीयः। अतत्कालादिः न विद्यन्ते तस्य वस्तुनः कालादयः कालदेशप्रकारा यस्यासमवतत्कालादिः । अपिशब्दात् तत्कालादिरपि । यद्येवं तत्प्रकारत्वाद्विषया. कारत्वं तस्यापत इति चेन ; सत्यम् ; सस्वप्रमेयवादिना सभ्यनुशामान् , अन्यथा नीरूपत्वापत्तः । अतरप्रकारचं तु नीलमद्याकायभावादिति निरवद्यम् । विपक्ष दोपमाहन चेत् एबमारमा व्यक्ति न नयति धेत् । न व्यवतिष्ठते न वस्तुव्यवस्था प्रतिलभते । तखलु व्यवस्था प्रतिलभमानं कालदेशाकारभेदेनेष प्रतिलभदे। तथा तपसिलम्भश्च कथं भवेत् आत्मा पेदतत्कालादिरपि सरकालादिकं वस्तु ने व्यज्यान ? सदाकारज्ञानाथेति चेन् । न; Tr: स्वरूपमापर्यवसायिन भिन्नदेशावितया तस्य तत्प्रतिलम्मानुपपत्तेः । न हि तात्कालिकनिरंशज्ञानानुप्रविष्टस्यैध विषयाकारस्य मिनदेशादित्वम् । १५ तन्हाकारजनकस्य मिनदेशाविश्वात्तस्यापि मिनदेशादिलगिति चेत् । फुतस्तदा कारजनकस्य भिन्नदेशादित्वमवगतम् ? अन्यतस्तदाकारज्ञानादिति चेत् ; न बत्रापि 'ततः' इत्यादेरनवरयानदुस्तरवास्थयाविबन्धनिदानस्त्र प्रसङ्गस्योपनिपातात् । तषितस्याकारस्य मिनदेशानियादिति चेन् । तदपि कुतोऽवगतम् ? तज्जनकस्य मिन्नदेशादित्वादिति चेत् । न परम्पराश्रय. बोषस्य परिस्फुटत्वात् । स्वत एव संथिदनन्यत्वादिति छन् ; न; तस्थापेक्षिकत्वात् । अपेक्षिक २० दि भिन्नदेशत्यादिकम् ; किञ्चिदयेक्ष्यैव तस्य भावात् । तच्चापेक्ष्यं नात्मैक, तन तामातात् । नाप्यन्यत् । तस्य स्वाकारमात्रपर्यवसितेनाऽपरिझानान् । न चापरिज्ञाते तस्मितदपेक्षं भिन्न देशत्वादिकं सुपरिज्ञानम्, परिशस्त एष प्रामादौ सदपेक्षया पर्वतादौ भिन्नदेशत्वादिपरिनाहनस्योपलम्भात् । सम्न किठिन्ददेतत् । भवतु साई तत्त्वं संविददैवमेव, देशादिभेवस्तु कल्पनारोपित एवेति चेत् । तदपि १५ कल्पनं कस्मात् ? अहेतुफरवायोगान् । पाल्यादेव वत्कल्पनामिनि चेन ; त मिनवेशस्वादिक सत्परिजानञ्च यदि परमार्थत एक किमन्यत्रापि न भयेन् ? बरूपनारोपितमेवेति चेत् । न; 'तदपि इत्यागनुमममाघदनाद) नवरयोपनिपातात् । तदाह-यदा पत्र यथा वस्तु शादि - - --- ---- -- . ...........--- ......... ..... . - - शानदेषवद सानकालेऽपि । ३ दिदं 4-81०,०, ५०। ३ मतितिष्ठला। यदैव आ., .प.५स्य जि-०,२०,०।६-तेन परि-मान, २०,
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy