SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ A s ttaitrina न्यायविनिश्चयविवरणे R] दूरप्रतिभासनम् ? पुनरपि शरीरस्थापरमानापेक्षया सत्परिकल्पनायाम् अव्यवस्थापतिः । विषयदेशलानकल्पनायाश्च योगिज्ञानस्य प्रतिविषयदेशं भेदरपत्ते योगी नाम कश्चिदेको भवेत् । अत्यति दे देव.३५ मेचकशानस्यायुषगमादिति चेन्न ; व्यापकास्पवादस्य व्यवस्थाप्रसवात् । मापि तात्विक त दे तदेकमुपपन्नम् ; भेदेतरात्मशास्त्रानभ्युपगमात् , नीलयोध५ रूपतया तान्त्रिक एव भेदे तदुपपत्तिप्रसा। तथा च यतस्य कल्पितत्वप्रतिपादकमलवारवचनम् "नीलान व्यतिरेकेण विषयितानमीक्ष्यते ।। 'ज्ञानप्रवेन मेदस्तु कल्पनाशिल्पिनिर्मितः ।। (प्र०वार्सिकाल० ३।३७७] इति । 'तश्लीलभाषितं भवेत् । अतात्तिके सु तद कथं सस्य विषयग्रहणम् ? कारचलाभावात् । १० स्वशक्तित एवेति चेत् ; उपपत्तिमदेवम् , अन्यथा कालदेशविप्रकृष्टतया भावोपदेशस्याभावप्रस जात , किन्तु नयनशानादपि स्वविषये मिनदेशेऽपि व्यक्ति स्वशक्तित एवं भवेत् तयैव निरक्यानुभवान् । तथा च कथं मिनदेशक भिन्न कालस्यापि स्मरणादेनं व्यक्तिः ? पत्रे तत्रापि हानशक्तरेनिवारणात् । भिन्नकालवस्तुझानं निषियमेव पुस्काले तद्विषयस्याभाषादिति घेत् ; मिनदेशवस्तुमानमपि कधं सविषयं तदेशे तद्विषयस्याध्यमावात् । तस्य देशान्तरे १५ विमानत्वादिति चेत् ; इतरत्यापि कालान्तरे विद्यमानत्वारिति समः समाधिः । सर्वस्यापि कालान्तरवर्तिनः किन्न व्यतिरिति चेत् ? देशान्सरवर्सिनोऽपि किन्न स्यात् ? खहेतुनिषद्धा. शक्तिनियमादिति चेत्"; ; अन्यत्राप्यस्यैव परिहारत्मात् । कथं पुनः शत्योऽपि देशकालविप्रकृष्टभावापेक्षप्रादुर्भावा" इति चेत् । न तथा तासामचिन्त्यत्वात् । न हि शताया 'कथमित्यमेवोत्पन्ना नान्यथापि' इति थियारयितुं प्रार्यन्ते । प्रमाणवलोपनीतास्तु परमभ्यनु२० शांयन्त एव, अन्यथा न किश्चिद्भवेत् अपहस्तिततवालावलम्बनस्यान्यत्रापि वस्तुव्यवस्थापन स्यासम्मवान् । तदेवाह-'अचिन्त्या मावशक्तयः' इति । स्वपदव्याख्यातमेतत्" । योधमा• विष्कुनाह विषमोऽयमुपन्यासस्तयोऽत्सदसत्त्वतः । इति । अयमतर: आरादित्यादिः उपन्यासो रक्षान्तो विषमो दान्तिकमाशो न भवति । २५ सरशेन व दान भवितव्यम् । तद्वैषभ्यश्च तयोर्दे शकालविप्रकृष्टयोः सदसस्वतः वेश. व्यवहिवस्य" हि सज्ञानदेशे असस्वेऽपि व्यक्तिरुपपनैन तज्ज्ञानकाले मात्रात् , न कालव्यय म ..परविश्व-भा०, २०१०। ३ प्रतिविषय देशभेदा-भा०, ०,१०।३-बादप्रथम धुप०,०1४-प्रतिपादितम-R०,०, ५०। ५ विज्ञानस्वेन मे३-०६ सदश्मलभा-बाd., १० . कासदेशे पि प्रकृ-भाग, कालदेवोऽपि विप्रकृ-प०। ८ वष मा.,२०,०। भिवदेश मिमालेऽपि । शानदेशे। ११ वैरन्य-मा०, ०, २०१२-वाविति 80,०,.. ५-स्थानमेतरा , 40, प.।" हितस्य दितत्त्य मानप्रदेशे प.सहितत्व ज्ञानदेशे भा०,०। स ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy