SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ -....--.-..-.- ... १४१] प्रथमा प्रत्यक्षप्रस्ताव तस्थापि' दर्शनात् । चिरापमान्तादपि लाक्षासंस्कारान् कासिफलमदो सगदर्शनादिति चेत् । न; तद्विधवागर्भस्यापि नारशास्त्पतिस्म्पकोदेव प्रसाद न च कार्यालगतस्यापि व्यवहिनादेव तत्संस्काराभावः, तदुपहिताद्वीजशक्तिप्रबन्धादेव सनिधिमतस्तद्भावात । भवतु केशायाफारमपि झानं सन्निहितादेव तज्झानशक्तिप्रयवादिति चेत् ; तस्प्रबन्धो यदि तदाकारः कथन प्रवन्धवस्त. दर्शनम् ? असदाकारत्वे तु कयं ततस्तैमिरिकज्ञानस्य तदाकारतम् ? तत्प्रबन्धस्य तत्करण. ५ स्वभावत्वादिति चेत. तब्यक्तित्वभावत्वमेव कस्मान भवति ? असतो व्यक्तिविषयत्वायोगादिति चेत् : करणविष्यत्वं कथम् । दृश्चत इति चेत् । व्यक्तिरपि दृश्यत एव । ज्ञानाकारत्वेन सत एक सादृश्यत्वेनासत इति चेत् । न सज्ञानरूपत्वपरिज्ञानाभावस्य पूर्व निवेदितस्यात् । यस्मादसत एव तदाकारस्यापि ज्ञानशक्तिसो व्यक्तिः । अत इदमुथ्यते सरूपकेशाविन्यक्तिरपि' विज्ञानशतित एव व्यक्तित्वात असरूपतयक्तियदिति । '- . . . भवक्षु नाम अर्तमानस्य तच्छक्तितो व्यक्तिः सति तत्र छक्तिसम्भवात् , असीतादेस्तु कथम् ? असति सम्र बदसम्भवादिति मन्यमानश्वोदयति -- 'व्यतिवेदसलः कथम् १ इति । सन् वर्तमानम् असत् अतीतादि वस्य, कथम् ? न कथञ्चिद्वयक्ति बेच्छन्दः पराभिप्राय द्योतयति । सदिनमपि निदर्शनबलेन तत्रापि शक्तिभवस्थापयम् परिहरवि-- आरादपि यथा चक्षुरचिन्त्या भावशक्तयः ॥४१॥ इति । आरादपि दूरादपि न केवलमासन एवेत्यपिशब्दः । यथा येन शक्तिभावकारण धातु: तज्जनिस ज्ञानं कार्य कारणोपयारात् , तथैव अतीतादेरसतोऽपि व्यक्तिरिति । अयमत्र भावः-यदि हानसमये अतीतादेरभावान्न तत्र तच्छक्तिर्व्यक्तिी दूरचन्द्रावावपि न भवेत् २० तस्यापि ज्ञानदेशे[s] भाषात् , अन्यथा नयनगोलक पद तत्प्रतिभासप्रसङ्गात , तस्यैव सद्देशस्यात् । न चैवम् , दवीयसि गगनाल एव दफ्लम्मान् । तदाकाराकस्य तदेशवास्यापि तदेशतगोपलम्भ इति चेत् । न; पितरि विप्रकृष्टे पुत्रस्यापि तस्वरूपस्य विकृष्टतयोपलभप्रसङ्गा | शानस्यापि स एर देशो यत्र चन्द्रादिरिति चेत् ; तथापि कथं सत्र दूरप्रतिभासन ना(ज्ञान)पेश्या तदैव प्रयासन्नप्रतिभासनप्रसङ्गात् । न चैवम् , सदा चन्द्रादौ दूरप्रतिभासन- २५ - स्यैव भावात् । शरीरस्वस्यापि ज्ञानस्यातविषयत्वे न तदक्षमपि दूरप्रतिभासनम् । इन्द्रियान्सरमानापेक्षयापि तत्प्रसङ्गान् । तद्विषयत्वे तदपि प्रथमशागवचन्द्राविदेशमेवेति कथं तशादपि 1-पि तहमा २०, २०१२ प्रतिबन्धस्त-म, ब,०।३रिमा०,२०,२०। सनिसद्वारा भा०,०, ५ चौदति कार०, ५०। ६-पि द-भा, व, प. तस्वस्पतिभा .प. तथाहि मा०, २०, ५०1९ सदेर भा०, म.,५०।-त. वि-मा०प० । न
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy