SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २९० [ AM ........ . म्यायधिनिश्वयविवरणे अर्थज्ञानस्मृतावस्मृप्तौ नातिप्रसज्यते । इति । अर्थो नीलादिस्तस्य ज्ञानं तस्य स्मृती येयमर्थस्यापि वज्ञानसंसर्गित्वेन स्मृतिस्तरयां निराकारज्ञानकादिसम्गमायां नातिप्रसज्यते सैवार्थस्मृति: 'योतिर्मनस्कारादिभिः' इति' शेपः। कथं पुनर्गसिप्रसध्यसे याक्सा निराकारमानस्य साधारणतया सर्व विषयत्वं तत्स्मरण५ स्यैवे व सर्वत्रैवानुभवविषये प्रवर्सनमापात पवेति चेत ; अत्र पूर्वोक्तमेव शक्तिनियममुत्तरीकुर्वनाह सरूपमसरूपं वा यस्परिच्छेदशक्तिमत् ॥४॥ तस्यनक्ति ततो नान्यत् व्यक्तिवेदसतः कथम् ? इति । यस्य नीलादेः परिच्छेदो व्यवसायो यत्परिच्छेदस्तस्य शक्तिः सा विद्यतेऽस्येति यत्प१० रिच्छेदशक्तिमत् अर्थज्ञान तज्ञान व तदित्युक्तं व्यक्ति प्रकाशयति ततोज्यत् क्षणपरिणामादिकमालोकादिकं च न व्यक्ति तत्परिच्छेदशक्तिमरवाभावात् । कोश तत् यच्छब्देन निर्दिश्यत इत्याद-सरूपं सस्वभाव रूपशब्दस्य स्वभाववामित्वात नीरूपः प्रध्वंस इतिवत् । कुतः पुनरिदमषगद यविज्ञानहतित एव विषयव्यक्तिनियमो न पुनस्तदुत्पत्ति सालप्याभ्यामन्यतो बेधि चेत् ? तविद निदर्शनेन प्रत्यादिशन्नाह-असरूपम् अविद्यमान १५ दिन वाशब्दस्येवार्थत्वात् । वात्पर्यमत्र-यदि सदुपस्यादेरेव 'तनियमः सैमिरिककेशादौन भवेत् तस्य नीरूपस्येनाकायर्पणक्षमस्य हेतुत्वस्य योग्यत्वादेवाभावात् । ज्ञानस्वरूपसया सरूप है। एव तत्केशादिरपीति चेत् ; न; तस्य ज्ञानाद् "बहिष्ट्वेनैव प्रविमासनात् । भान्तमेव पहिवमिति क्षेत् ; किमिदं भ्रान्तमिति ? अविद्यमानमिति चेत् । तस्य तहि कर्थ व्यक्तिः तदान कारार्पणक्षमभ्य हेतुत्वस्य तत्राप्यभावात् । तदपि ज्ञानरूपतया सरूपमेवेति धेन । न तस्यापित २० सत्केशायधिशनवयैव "प्रतिभासनात् । भ्रान्तमेष तदधिष्ठानत्वमिति चेत् ; र; तत्रापि 'किमिदं भ्रान्तम्' इस्यायनुबन्याव्यवस्थापत्तेश्च । कुसो वा ज्ञानस्य तदाकारत्वम् ? अहेतुकत्वे नित्यत्वादिदोषात् । अक्सरज्ञानादिति चेत् ;न; तस्मिन्नताशेऽपि तदर्शनान् । अतादृशादपि तद्भावे सन्मात्रमेव सरवं भवेत् । तत एवं सकलस्यापि विज्ञानवैश्यरूप्यस्य सम्भवात् । तर शादेव व्यवहितादिति चेत् ; म; पूर्व तिमिरादिरहितस्य तदभावात् ।. प्राग्जन्मभामिन इति । २५ चेत् । प्रागपि सदभावे कर्यामदानी तिमिरादिभावेऽपि सस्य सदाकारत्वम् ! अत एष तनाव स्थानुमानमिति चेत् । कयमेवं विधवागर्भावपि घिरध्यवहिजस्य पतिसम्पर्कस्पैष मानुमान यतो ।। जारसम्पर्कदोषेण विधया दूप्येत । सन्निहितादेव सत्सम्पादन्यत्र गर्भाधानदर्शनाविति चेन् । न; कथं तर्हि चिरन्ययहिसस्य केशाविज्ञानस्यापि सदाकारापकत्वम् ! सनिहित यव नीलादौ । .. -""..... ....-::..........:" " .. . ::....... --":.:..-. - - -- --- - -- ....... इति विशेष माग,०,१०. २-नानुभव-प० । अर्थशामल तादिस्यु-भा०,०, .1 हखखभा-16, म.प० । ५ विषनिश्मा स्वरूप मा०,०,५०। महिः परवेनैव प. प्रतिभावान , ब । १ नमिति भा०, १०, प० । ... A :- PATH
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy