SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव रूपमात्रामास तदर्थशानं ततो भवेत् । में स्वालोकावभास वन्न व नीलावभासनम् ॥७२९|| विज्ञानं नीलनिर्भासमासीदिवि ततः स्मृतिः । कयं यतोऽर्थशानस्य नीलाकारस्थ कल्पनम् ॥७३॥ विशेशपेक्षया नीले रूपया न येद्दशिः । आलोकेऽपि विशेष: किन्नैव यन्नैवमुच्यते ॥७३१!! यदज्ञानमालोकाकारं प्राप्त विशेषतः । ततः सङ्कलितालोकं तज्ज्ञानस्मरणं भवेत् ।। ७३२।। विषयाकारवावेऽपि तद्विपर्ययवादबत् । स्मरणातिप्रसङ्गस्य इन्त हन्ता कथं भवान् ? ।।७३३॥ एतेन क्षणभङ्गाधाकारत्वावर्थसंविदः । तरसङ्कलनतस्तत्र स्मृतिः स्यादिति दर्शितम् ।।७३४॥ स्मृत्या पक्षणभलादी नीलादाविव निश्चिते। प्रयासमात्र क्षेत्र स्थादनुमानोपल्पनाम् ॥७३५॥ तस्माद्विषयाकारेऽपि विज्ञाने 'नीलसालितस्यैव सस्य स्मरणं नालोकादिसलि. १५ तस्य' इत्यत्र भापरमस्ति निबन्धनमन्यत्र वारशाच्छक्तिविशेषादित्ययुक्त तदर्शनाद्विषयाकारविहानकल्पनं शक्तिविशेषादेव तस्य माधात् । न धान्यथैव भवतस्ततस्तस्कल्पनं धूमादेर्जलादिकल्पनस्थापि प्रसङ्गात् । यत्पुनर्विषयकार्यतया विज्ञानस्य विषयसङ्कलितत्वेन स्मरणेऽतिप्रसङ्गाय प्रतिपादित 'यथा' इत्यादि, यवेदमपरम् "सर्वेषामपि कार्याणां कारणैः स्यासथा ग्रहः । कुलालादिविवेकेन न स्मर्येत घटस्ततः ।।" [प्रय बा० २।३८१ ] इति ; सदपि न शोभनम् ; शक्तिकल्पनयैव तस्यापि परिहारात , अन्यथा इदमपि शोभनं भवेस्'यदि विषयकार्यत्वात्तदाकार लकानं मनस्कारकार्यत्वात्तदाकारमपि भवेन् , न हि कार्यत्वे कश्चिद्विशेषः' इति । तथेदमपि - सर्वेषामपि कार्याणां कारणः स्यारसमाकविः । कुलालाकारशून्यस्य न घटस्योडवस्तसः ।७३६॥ इति सदिदमविप्रसारयादनं चएलकपिशावकस्य मुप्तभुजङ्गोत्थापनभित्र परस्यैव विपतिमापादयति न निराकारज्ञानवादिनः, शक्तितिनियमादेव तेन तत्परिहारस्याभिधानात् । तदेवाइ यथार्थका मा०, ०प०१२ क्षणमसिही है -कारकल्प मार, ब., ०१ शोभन मोदिति शेषः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy