SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ I DEASTHANI २८८ ग्यश्यविनिश्वयविवरणे ''अर्थकावस्या ज्ञानस्मृतापर्थस्सनेदि । भ्रान्त्या सझलनं ज्योतिर्मनस्कारेऽपि सा भवेत् ॥ भ्रान्तिरिति सम्बन्धः । यद्यर्थस्य कार्य विज्ञानम् अधाप्यर्थे कार्य व्यापारो यस्येति ज्ञान... स्मृतौ मियमेनार्थस्मरणम् अतस्तदयमूढमनिसन्तानस्य तथा भवति प्रतिपत्तिः, एवं तहि । ५ ज्योतिर्मनस्कारेऽपि तथा प्रतीतिः स्यात् । यथा विपयकार्यता विज्ञानस्य तथा आलोककार्यता मनस्कारकार्यतापि तेन द्वयसङ्कलनेनापि प्रतीयेत । न हि कार्यत्वे कश्चिद्विशेषः । अथ ।। विषये भ्याएतस्वासत्सङ कलनम् , मनस्कारे तत्राध्यापृतस्यात् तदा तस्यालोकेऽपि । समान एवं व्यापारः । न ह्यालोकमपहाय रूपे व्याप्रियते । तदसदेतत्-तसाद्यथा आलोकप्रतिभासमिति न भवति तथा रूपप्रतिभासमिति न स्यात् । अथालोकोऽपि विषय .१० एवान्तर्गतत्वात् 'रूपप्रतिभासम्' इति निश्येनैव गढम्म न; आलोकस्य प्रकाशकत्वेन विषयवाभावात् कथं तत्र व्यापारः १ अथ प्रकाशकोऽप्यालोको रूपनिपतितत्वाद्र्य मेच सम्पद्यत इति विषया; तथा सति ज्ञानमपि प्रकाशक रूपनिपतितत्याद्रूपपेवेति साफा राफोमवत् विज्ञानदि सासारण । यथा न रूपेण विनाऽऽलोको न ग्रहीतु (-को ग्रहीत शक्यस्तथा विज्ञानपपि, न हि रूपादिकं प्रकाश्यं विना विज्ञानं ममास्तीति कश्चिद्विजाः १५ भाति । समापायाकारमेव विज्ञानम् एवमन्यथा तदनुस्मृतौ रूपादिसरणायोगादतिः प्रसङ्गात" { प्र० कार्तिकाल. २१३८० ] इति चेत् । नायमरि दुष्परिहरो दोपो । यस्मान विषय इत्येव सर्वत्र स्मरगम , यत्र शक्तिस्तौय तत्भावात् । न च शक्तिरपि । विषयनिबन्धना यतो नीलकवालोऽपि भवेत् , अपि तु तत्कारणादेव संस्कारात् । तस्याप्य नुभवाद् भावे नीलबदालोके किन्न भावस्तस्यापि तद्वत्तद्विषयत्वात् , म यसो विषयेऽपि । २० क्वचिदेव संस्कारकारी नान्यग्रेत्युपपन्नम् , एकरूपत्वादिति येत ; न एकरूपत्वस्यासिद्धत्वान् । स्वहेतूपनिबन्धस्य प्रतिविपर्य शक्तिविशेषस्य भावाम् । अवश्यं चैतदेवमहगीकर्त्तव्यम् , अन्यथा विषयाकारेऽपि माने दोषोपपतेः । तथा हि यदि नीलस्य तज्ज्ञानाकारस्वात्तस्मृतौ स्मृतिः । आपकोऽपि तदाकारस्तस्याप्येपान किं भवेत् ।।७२५॥ भीलक्षानमनालोकाकार चेत्तदृशिः कथम् ?" तथापि तशी व्यर्थ नीलेऽध्याकारकल्पनम् ॥७२६५ आलोकादर्शने नीलमात्रस्यैव रशिः कथम् ? अन्यथा हि वचो न हालोकमित्यादि दुष्यति ।।७२७॥ रूपे निपतनात्तस्य तद्पश्चैत्र शिर्यदि । नीलस्यापि भवेदेषा तमिपावाधिशेषतः ॥२८॥ "तिनालोको प्रहीतुम्"- संस्कारस्थापि। ५. व्यापा-या सतिकाल । २-मा शने , प01 लोकमत । ३ दुष्परिहारी .,.,
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy