________________
प्रथमः प्रत्यक्षप्रस्ताव
"विश्यव्यपदेशाच्च नते शामनिरूपणम् । सज्ञानात्मन्यनेकत्वे ग्राह्यभेदनिवन्धनः ।।
संवित्तिभेदः सिद्धोऽत्र किमाकारान्तरेण न !" [ ] इति चेन्उमा- मेदा संपा। मिदन या दनुप्रवेशन मिले; कथनाकारवस्वं यत ईद शोभेत-'किपाकारान्तरेण नः' इति । नात्स्येवतस्य तदनुपवेश इति चेत् ; कधं ततः संवित्ति- ५ भेदो गगनस्यापि तत एव तासगात् । सभ्य तेनामयम्भान्नेति चेत ; संबित करतेनावष्टम्भ; ? विषयत्वमेवेति चेन्संदपि नीलसंक्तिी नीलवत् पीतादेरपि कस्मान भवति ? अशक्तरिति चेन् । कस्याशक्ति; ? विश्रयस्यैध पोसादेरिति चेत् ; न; सदश विपि संबित्तिसामर्थे तद्विपयभावस्यावश्यम्भावान , अन्यथा शुक्तिरूप्यादेवियत्वापत्तेरिति निवेदनात् । संवित्तेरेवाशक्तिः, मोलाची नियत एव विषये तस्याः शक्तिभावान विषयान्तरे विपर्ययादिति चेत् ; सिद्धस्तर्हि १. शक्तिभेदादेव संवित्तिभेदो न ग्राह्यभेदात् , "तद्देवस्यापि संवित्तिभेदादेवोपपत्तेः। स्वहेतोरेव "तभेदो न संवित्तिभेदादिति चेत् ; म; सो नीलधवलादिरूपस्यैव भेदास् । " ग्राह्यरूपमपि तदेवेति चेत् । भवत्वेवम् , तथापि कुतस्तदवगमो यतस्तन्निबन्धनं संवित्तिभेदं आयात ? संबित्तिभेदादेव , २ चैवं परस्पराश्रयः; संवित्तिभेदस्य तभेदादनवनमा । "सभेदोऽपि हि संवित्ति भिनत्येक, न पुनसभेदमवगमयति सस्थान्यत एवानगमादिति चेत् ; कुतस्तर्हि विभ्रमवित्तीना १५ भेदः । तद्विषयात् केशोण्डकादेरेव भेदादिति चेत् । न तस्यासस्वात् । २ चासत्तो भेदकत्वम् तस्य" वस्तुधर्मत्वेन तासम्भवात् । विषयत्वमसतः कथमिति चेन् ? न; सस्यापि तदलेनाभावात् , संविसिश्लादेव तदुपपतेः । ततो में ग्राहाभेदस्य भेदकत्वम् अध्यापकत्वात् । शक्ति. भेदस्य तु भेदकत्वे नार्य दोषः, सर्वसंविरिषु तद्धारात् । "सदभेदस्वापि कुतोऽवगमो यत. स्तनिवन्धनः संवित्तिभेदस्त्वयापि निरूप्यत इसि घेत ; 'संवित्तिभेवादेव तम्निबन्धना' इति २० ब्रूमः ! ततो न प्राह भेदामाप्याकारभेदात् संवित्तिभेदः शक्तिभेदादेव तदुपपत्तरित्युपपन्नमुक्तम्-. *विषय' इत्यादि।
यदि ज्ञानमांकारं म भवति कथं सरस्मरणे अर्थस्यापि नियमेन स्मरणम् 'नीलन्जानमा. सीत्' इति ? सति भेदे घटस्मरणे "पटस्येव तस्योगान् , सदाकारत्वे तु तस्य भवत्येक प्रश्वा स्मरण हव्यतिरेकेण ज्ञानस्यैव स्मर्तुमशक्यत्वात् । सत्यध्यासज्ञानस्य व्यतिरेके तत्सकलित. २५५ स्यैव स्मरणं विभ्रमात् । विगस्य च निमिरा तस्य तत्र तद्व्यापारः, तत्कायवं बा। ततो विषयसङ्कलिततज्ज्ञानस्मरणस्य अन्यथैव भावात् न ततो विपयाकारव्यवस्थापन विज्ञानस्योपपत्रमिति चेत् ; उच्यते
विपस्योपदेशासान. १० विक्ष्यस्यपदेशाशमणे आ २ -मनेरचे आम०१०१ ३ इतीर्द १०.१० । ग्राभेरस्य । ५ संविस्वनुश्वेशः। शवदादेव। . भेदप्रमाता नियमपि । शुतिरूपा भा०म०,५०१ रजतस्य । १. ग्राभेदस्यापि । १७ प्रायः । १२ बाह्यरूपमेव तदेवेति क्षा १०। प्रायमेदोऽपि।।मेवारतस्य १५ शरिरामेवस्थापित १६टस्यैव पाध्याया-आ.ब.पा