SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २८६ ..... न्यायचिनिश्चय विवरणे [१५३९ चेम् ; म; विषयज्ञाने विषयाकारस्यानन्तरन्यायेनाभावात् , तेन समर्पणानुपपत्तेः । कथमेयं तस्य सदाकारस्येन स्मरणम्-नीलज्ञानमासीत् इत्युल्लेखरूपमिति चेन् ? भवेदेवेदं यदि नील. मेव ज्ञानं नीलझानम्' इति तदुल्लेखार्थः स्यात् । न चैवम् , 'नीलस्य 'झानं नीलज्ञानम्' इति सदस्यात् देवश्सकम्पलवत् । एवमपि कथं नीलस्य स्मरणमिति चेत् ? 'तज्ञानस्य कथम् । ५ तदाकारस्यानुकरणादिति चेन्; न तस्यैव स्मरणापत्तेः । तत्र व 'आसीत' इत्युल्लेखानुपप. ति:,तदाकारस्य स्मरणमातीतत्वाभावात् । तात्कारिकस्यापि असलहानरूपतयाऽध्यारोपा. सदुपपत्तिरिति घेन; फोऽसौ तदध्यारोपः ? सदेव स्मरणमिति चेत्त ; कुतस्तहिं तत्र तदाकार. रय परिझानम् ? म स्वतः; सेन तस्थ पहिभूतस्यैव परिज्ञानान् । अन्यतस्तस्मरणादिति चेत् ; ; अनुभवाभावे तदनुपपत्तेः । न च स्वसंवेदनादपरस्तत्रानुभव इत्यपरिशानमेव तस्य प्रारम् । १० तन्न तदेवाघ्यारोपः । नापि पर!; तत्रैवासीत्' इस्युल्लेख प्रसङ्गात्। न चैवम्; 'नीलझानमा सीत्' इति विषयज्ञानरमरण एव तदुपलम्मात् । पदपरव्यापारस्य वारोपात्तथा तदुपलम्म इति चेन्कस्तहि तस्य तास्थिको व्यापारः १ निर्यापारस्य व्योमकुसुमाविशेषेणाभावापत। आत्मन्येव विषयज्ञानाकारस्य स्मरणमिति चेन् ; न तर्हि सत्रातीतरवारोपः, तत्काललया सारणेन नियास् , निश्चिते घ विपर्ययानुत्पतेः । अनिश्चयात्मना सत्रैव सज्ज्ञानं तब्यापार इति १५ चेन् न; विरोधात 'स्मरणं च, अनिश्चयात्मक छ' इति भासा च पन्ध्या च' इतिवस् । सो नापरस्त व्यापार इत्यतीतपरामर्श पर सव्यापारोऽनुमन्तव्यः । स प्रविष्टर सद्विषथाकारस्य न सम्भवतीत्यानुप्रवेश एव सत्र सस्य वक्तव्य इत्यसिद्ध .CATकारत्रयामा विशेष:, स्मरणस्थ स्वकारस्यैकस्येवं भावात् । न स्यान्यधानुवपनत्वम् । "अन्यथानुपपनत्वमसिद्धस्य न सियति ।" [न्यायवि० श्लो० ६१] इति न्यायात् । तत्कथं ततो विषयमानस्याकारवस्वमनुमानपदवीमपनीयते ? कथं पुन. रसदाकारेण स्मरणेन नीलस्य तज्ज्ञानस्य वा परिज्ञानमिति चेत् । न 'स्वहेतूपनिबहादेव शक्तिविशेषात्' इति रत्तोत्तरत्वात् । अयमेत्र विज्ञानसम्झानयोर्विशेपो यविषयवानस्य नीले स्वात्मनि शक्तिः स्मरणस्य तु नीले तज्ञाचे स्वात्मनि ऐति । तस्मादप्रासीसिकमेवेदम्'तस्यार्थरूपेमाकारौं' इत्यादि । S कस्मात्पुनः शक्तिविशेषाद्विषयशागतज्ज्ञानयोविशेष उच्यते, म पाहाभेदादेव तवेदो वक्तव्यः ? प्राहाभेवस्य नीलपीवादिलक्षणस्य परिस्फुटप्रतिभासविण्यतया फळभेदात् , अनुमेयशक्तिविशेषापेक्षया बातिप्रसिद्धत्वात् । अत एव च भट्टेन प्रतिपादितम् aine शानमिति त-मार, ५०, ५० र सस्य ज्ञानस्व आ० म०प०।३ाकारस्थय ।। -सातः मा०,०, प.1 ५-नु-भा०, २०, ५014 शमा-80०, ५०,०। नीलतमहानत्यास्मनि च भा०, ०,१०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy