SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २८५ -.-.... ..- -.. .. ११३९] प्रथमः प्रत्यक्षप्रस्तायः नुपपत्त । एकाकारादिकम्य तलस्तस्मरणम् , ततोऽपि तस्मरणादिकमुपलभ्यते । तथा च का. तिक नियन्धनकच-- ___अन्यथा तदाकारं कथं ज्ञानेऽधिरोहति ।" [२०व० २:३८० ] इति । "यदि तत्तदाकारमात्मानं स्वसंवेदनेव नानुभवेद कथं तदाकारतया ज्ञाने स्मरणे अधिरो. हेत् । अघिरोहणं तदाकारजननम्, उदधिरोहतीति कुतः ? तथैव प्रतिपत्तेः । एकाकारोत्तरं ज्ञान तथा युत्तरमुत्तरम् । अवश्यमेतदुपगन्तव्यम् । तथा हि-उमरमेकैकेनाकारणाधिकमधिकं भवति नान्यथा । सथा हि-पूर्वेण नीलं गृहीतं तदुत्तरेण नीलझानम् , तदुत्तरेण नीलज्ञानज्ञानम् , तदुतरेगापि तदधिकमिति निचिनोति । तदेतदन्यथा न स्यात् , एतदेवोदाहरणेन प्रतिपदयति तस्थाथरूणाकारावात्माकारश्च कश्चन । द्वितीयस्य तृतीयेन ज्ञानेन हि विभान्यते । द्वितीयज्ञानं पूर्वज्ञानद्वयाकार स्वाकारञ्च विभाव्यते तृतीयेन, चतुर्थेन तदेव त्रयमेकरकारराधिकमिति यावद् गणयितुं स्मर्तु या शक्रीति : सिकाल० ] इति । तसरे विश्यमानस्य विषयान्तरल्यावृत्तिलक्षणात् । तज्ज्ञानस्य चाकाराधिक्यलक्षमाविशेषादाकारवत्वमेव १५ अर्थज्ञानस्योपपन्नम् । तस्कर्थ विषयाकारनिरपेक्षवं तदवलोकने प्रभुत्वमुभ्यत इति चेत् ? अत्र पूर्वोक्तमेवोसरं विस्मरणशीलानुनहाय प्रतिनिर्दिशन्नाह विषयज्ञानलझानविशेषोऽनेन वेदितः ॥३९॥ इति । विषयज्ञानं नीलादिज्ञान माझानं द्विषयमनुस्मरणम , सयोर्षिशेषो व्याख्यातः । अनेन प्रकाशनियमः' इत्यादिना । बेदितो निरूपितः । सथा हि-यान्यथानुषपनत्व २० तविशेषस्य भवत्येव ततो विषयाकारव्यवस्थापनम् । न चैवम् । तस्यासम्भवात् । लक्ष हिस्यहेतपनियतादेव शक्तिविशेषाद्विषयान्तरव्यावृत्तिनियमे किसवर्थेन तदाकारनियमफल्पनेन ? कल्पयतोऽपि तनियम तच्छक्तिविशेषल्यावश्याभ्युपगमनीयवान , अन्यथा तनियमस्थैवासम्मनादिति प्रतिपादितत्वात् । सति च तद्विशेषे किमनेन परिश्रमहेतुना पारम्पर्यण-'सविशेषात झानाकारस्याकार विशेषः, ततोऽपि विषयनियमः' इति ? सद्विशेषाद तनियमोपपत्तेः। तसो न २१ तनियमलक्षात विषयक्षानविशेषात् आकारवस्त्रव्यवस्थापनमुपपमम् , अन्यथैव तस्योपपतः। नापि तदनुस्मरणातादाकारत्रयलक्षणाद्विशेषात । तस्यैदासिद्धः। सिद्ध एषासौ विषयज्ञामो. पसमताभ्यां नीलबोधाकाराभ्यां स्वाकारेण ब, तत्र तल्लक्षणस्य विशेषस्य विभावमादिति - . .. .. -...--. -बनप्रभू-1, 4, २ मदन्यथा-१०, २०, प.। ३-पनियाधादेव भा.म.पा . शामिविशेष। ५ तो वि-मा०, ०,१०।६ शक्तिविशेषादेव । -रतिमा, घ०,५०८ स्वाकारी च मा०, २०, 01
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy