SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भ्यायिनिश्चषियरणे [ १३९ का पुनरसौ यो विद्यया यथार्थ विभ्रमैश्वायथार्थमवलोकने । प्रत्याह-एषः प्रत्यास्मवेदनीयः इति । अनेन प्रत्यक्षवद्यत्वमारमना प्रतिपादयता तनिषेधवादिनः अस्य वाधनं प्रति. पादितम् । कीदृशः पुनरेषोऽपि १ इत्याह-प्रभु इति। प्रभुत्वं पुनस्तस्य यथार्याधवलोकने विषयाकारस्य व्यतिरिक्तविज्ञानस्य धामपेक्षणात् । एतदपि कुत इति चेत् ? तथैव तस्य स्वरो ५ ऽनुभवात् । निरूपित्तज्वैतात् । फुतः 'पुनर्यथार्थत्वमवलोकगस्य परिचायत इति चेत् ? छुनश्च न परिझायो ? तदुपायस्याभावादिति चेत् ; कथं तदपरिज्ञाने तद्वचनम् ? परिज्ञानपूर्वफत्वारभारत वचप्रवृत्ते । अन्त्येव सस्य परिक्षानमिति चेत् : तस्य वर्हि यथार्थत्वं कुतश्चित्परिज्ञातव्यम् अन्यथा तदुपायाभावस्य ततः परिझानायोगात् । न तस्य यथार्थत्वं नापि दविपर्ययः संदुमयविकल्पनिमुक्तस्यादिति चेत् । न तस्याप्यपरिज्ञाने पचनायोगात् । परिक्षाने च यथार्थत्यं १० चस्य कुवश्विदवगन्तव्यम् , अन्यथा ततस्तनि सत्याप्रसिद्ध । तरपरिज्ञानस्यापि तदुभयविकल्पनिमुक्तिरेवेति चेत् ;न; प्राच्यादेव प्रसङ्गात् , अव्यवस्थापत्तेश्च । ततो दूरमनुसत्यापि यधर देव कुत्तशिदनाकचित्तनि सत्वपरिज्ञानम् । तस्य च यथा यथार्थस्वपरिक्षाने मंश्चिदु. पायस्तथा विषयावलोकनीति नोपायाभावात्तत्परिज्ञानप्रतिक्षेपः । तृदनेन अयथार्थत्वपरि ज्ञानस्याप्यप्रतिक्षेपो निरूपितः । तत्रापि बाधकम्योपरयस्याभावात् तस्यापि प्रतिक्षेप इति चेन्; १५ "अस्ति तहिं बाधकः बाघकादेवास्यापि तदुपपत्तेः । न मया कुतिश्चित्तत्परिज्ञान प्रतिक्षिप्यते यतोऽयं प्रसङ्गः, अपि तु परप्रतिपादितस्य सत्यरिशानोपायस्थ बाधाधुर्यादेरनुपायस्वमेवापाशा इति चेत् ; म; अनुपायस्य सदापादनस्याप्ययोगात् । व्यभिचारदिदोषोशाषनं तमोपाय इति. चेत् । न तोऽप्ययथार्थात् तदयोगान् । यथार्थमेव तदिति चेत् ; सिद्ध तर्हि यथार्थत्वमव लेकनस्यापि तदोपोदावनवत्तस्यापि कुतश्चित् तस्वपरिज्ञानोपपत्तेः । ततः सूक्तम्-'सत्यम्' २० इत्यादि । ___ यदि पुनीलझानं न नीलाकारम् अपि तु गोधरूपमेय कर्य नीलस्यैवेदमिति विशेषो बोधरूपतया विषयान्तरं प्रत्यापि तस्याविशेषाम् ? नील एच व्यापारात्तस्यैव तन्न पीसादेरिति "वेत् ; न; निराकारत्वे व्यापारस्यैव ताशस्याप्रतिवेदनात् । अस्ति चायं विशेषो विषया. न्तरन्यावृत्तिलक्षणा, सतो नीलोधरूपतया द्विरूपभेद नीलझानम्, तथैवानुस्मरणाच । अनुस्म. २५ रणं हि तस्य द्विरूपतयैव मीलज्ञानमासीत्' इति नीलबोधरूपठ्ठयोल्लेखेन वदुस्पत्तः प्रतिवेद नात् । न हि स्वयमनुभयरूपस्य उभयरूपतया स्मरणे अधिरोहणमा"मसमर्पणमुपपन्न । अवश्यं चेदमुपगन्तयम् , अन्यथा "ततस्तस्मरणस्य", "ततोऽपि "तस्मरणादेरेकाकारादिकत्वा पुनरवश्यावं , ०,१०। र सपायर्याव-प० । ३ तस्य यथावं 4- 07-4.. अवधायपरिज्ञारे । ५ यत: अप्रसिद्धप्रतियोगिमोऽभावो नास्ति अतः साधनभावस्य प्रतियोगिभूषा साधका ईएयरत्येव ।। अयभवपरिज्ञानस्यापि । ७ प्रतिश्योपफ्री: 1 प्रमादपि तु ० ०.प. ने सपालाश्रा०, ०,१०१. निराशा०,५०,०। "नमसर्पणमु-प्रा०, २०।१२ घमामात् । १५ विषयस्मरणात्य । १४ द्वितीयज्ञानात् । १५ प्रथमज्ञानस्मरपादेः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy