________________
११३१] प्रथमः प्रत्यक्षप्रस्ताचः
२८३ मिध्याज्ञानेषु प्राममपि प्रामाण्य 'पाधकप्रत्ययेनापोपत इति चेत: तयदि तेषामेव स्वरूपमविशिष्टं कथमपबादः ? तेषामेव तत्प्रसङ्गात् । न पैषम् , सत्यपि बाधकप्रत्ययोपनिपाते तैमिरिकस्य द्विषन्द्रप्रतिभासानिवृत्तः । तस्कलपादन्यदेव अप्रामाण्यामिति चेन् ; तत्रापि यदि ज्ञानस्वरूपस्य निरपेक्ष प्रयोजकरवं स एव दोषो मिथ्याज्ञानेष्वपि तसङ्ग इति । अधकप्रत्ययविरहस्यपेक्षस्यैव तस्य संत्र प्रयोजकत्वमिति घेत् । न तहि स्वतः प्रामाण्यम् , परसध्य. ५ पेक्षवे परत एव सदुपपचेः। हॉनरूपमेव तद्विरहः भाषान्तरस्वरूपत्वादमावस्य, सस्मादया. प्रसङ्ग इति चेत् । न मिथ्याज्ञानेष्यपि तद्रूपसद्भावन तमिरहप्रसङ्गात् । भवतोऽपि भूवल. मेव घटाभावं अवतः सघटमपि भूतलं तदभावः' करमान्न भवतीति चेन् ? न भुतलस्य सदभावत्वम् अपि तु तत्वैवल्यस्यैव "एकस्य कैदम्यमेव परस्य वैकल्यम्' हेतुयिक पृ० १४८) इति वचनात् । न च कैवल्यं भूतलमेय; "तझेदस्थापि तत्र प्रतिभासनान । बाधाविरहस्यापि १० "ज्ञानात् कथञ्चिदर्थान्तरत्वे नैकान्ततः स्वतः प्रामाण्यम्, निरपेक्षत्या ज्ञानमात्रादेव भावे तहेकान्तोपः । न हि तद्विरहापेक्षया भवतो निरपेक्षत्वम् । तदिरोपि वासमेत, कथचित् "तव्यतिरेकाम, अज्ञानस्यैतदनुफ्यते।। न ह्यज्ञानस्य झानात "कथविमप्यन्यतिरेकः । ततस्तद. पेक्षत्वेऽपि तस्यामाण्यस्य न स्वतस्तावविरोधः, स्वतःशब्देन' अनानस्यैवापेक्ष्यतया प्रत्यास्यानादिति येस् ; न; सत्यपि ज्ञानत्वे तेग "ततिरेकानपहवात् । सदनपालवे च कथं १५ तदपेक्षस्य स्वतो भाकः ? परत एव भावोपपत्ते, परनिरपेक्षस्यैव भावस्य स्वतो भानत्वात् ।
परिच्छेदकत्वमेव प्रामाण्यम् , सब स्वत एव ज्ञानानाम् , तरिके सन बाधाविरहस्य व्यपेक्ष्येति चेत् । न "तन्मात्रस्य मिथ्याशानेष्वपि भावान् । न तन्मात्र प्रामाण्यम् , अपि तु यथार्थप्रतिभासहपस्तविशेष इति "पेस् ; "तस्य वाई किमन्यत्प्रयोजकम् अन्यन्न बाधाविरहात ? वविशेषोऽपि स्वतः एव", बाधाविरहात् तस्य शातिरेवेति घेत ; में; स्वसरसावे अति- २० प्रसङ्गस्यामिहितत्वात् । स्वतोऽपि शक्तिविशेषाधिष्ठानादेव तद्विशेषो न "तन्मात्राविति चेत् ; ; शक्तिविशेषस्यैव प्रयोजकरवे परतः प्रामाण्यापत्तेः । एतदर्थमेव शक्तिविशेषवाचिनो विद्यापदयात्रीपादानम् । ततो यदि निर्वन्धः स्वतः प्रामाण्ये निर्विशेषमेव झानं "तत्र प्रयोजकमभ्युपगन्तव्यम् । तत्र न मिथ्याशानसम्भवः, शानमात्रस्य तत्प्रयोजफंस्य "तत्रापि भावेन प्रामाण्यस्यैव प्राप्नेः । न च मिथ्याज्ञानाभावः, दस्तोत्तरत्वात् । तरमादुपपन्न मिध्याज्ञानसद्भावेन २५ "स्वतः प्रामाण्यप्रत्याख्यानम् ।
५ बोधकप-20,०प० । २ प्रमाणमि-80०,१०. प्रामाण्यप्रसनः शानस्वरूपस्य। ५ मनमाये । शामस्वरूप-
य याकविरहः । ८ नाचिरह । ९ वटामारः। 1. कैवल्यभूतलयो दस्य । "माहिद-०,०, २०११ बाघविरहोऽपि ३ १३ -सन्मति-आ.,.,4.12 कप विदाम्यमा०, वरुप.१५ -ना-आ०, ०प० । १६ बापाविरहेण । १७ ज्ञानभवामिलोपा । परिच्छेदमात्रस्य ।।९ चैत् न स्व मा., ब०, प.। २० परिच्छेकवेशेषल्य । २१ उत्पश्यते इति शेषः । २. परिक्छेदविशेषः । २३ म ज्ञान सामान्यसामग्रीता । २५ दलोके ।-योपादाना मा०,१०,५०॥ २५ प्रामाण्ये । मिथ्याशानेऽपि २. खतः प्रामाण्येन प्रमा, य..।