SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २८२ न्यायविनिश्चयविवरण नापि त सुत्यम ; अभावस्य 'सहयोगान् । ततो मोपलवरूपाविचारत भेदनिराकरणम् । अनुपल्लवरूपत्ये तु तस्य तदेकयोगक्षेमत्वेन आत्माप्यनुपाव एव · स्वपरयरिछेनस्वभावावपि तस्येति कथन्न बाहापणम् ? तदेवाह - सत्यं तमाहुराचार्या विमा विभ्रमश्च यः ॥३८॥ यथार्थमयधार्थ घा प्रभुरेषोऽवलोकन । इति । सत्यम स्थितिम आत्मानम । क्षात्मन एवं विचारविषयदया प्रस्तुतत्वात । आहुः आवेदयन्ति । के ? आनार्या विचारझामप्रवर्तका इति । अनेन सत्यात्मयायित्वाभाके सेवा तत्प्रवर्तकत्वाभावं पूर्वोक्तन्यायमादयन् अनुमानसिद्ध तत्सत्यत्वमावेदयति-कीदृशं तम् । इत्याह-योऽवलोकले पश्यति ! कया ? विद्यया यथावस्थितवस्तुरूपावलोकनशक्त्या 1 तदमेन 'सारूप्यमवलोकनानिमित्तम्' इति प्रत्युक्तम् ; शतरेव तन्निमिनत्वोपपत्तेनिवेदितत्वात् । कमवलोकते ? एथार्थ को येन स्वभावेन स्थितोऽर्थः स यथार्थस्तमिति, सुसुपेसि समास: तदनेन 'सर्थमुपालन एव' इत्येकान्तः प्रतिविहितः । सधा हि -- तदेकान्ताय नाप्रतिपन्नस्यैवाभ्युपगमा अनुपाल ववन् । मापि कुतश्चिदुपतषादेव तत्प्रतिपत्तिः सहदेव, अनुपातयातु तत्प्र लिपसौ कथं तदेकान्त इति ? न विधिमुखेन कुसश्चित्तत्प्रतिपत्तिर्यदयं असमः स्यात् , अपि स्व१५ नुपालन एवं प्रतिक्षिप्यते तम्प्रभागस्य प्रत्यक्षादेरसम्भवादिति, तल्लक्षणदोशेदावनेन प्रतिक्षे "पान् । प्रतिक्षिमे चानुपपये पारिशेष्यादुपलवस्यैवावस्थानं गत्यन्तर/भावादिति चेन् ; म; तत्रापि प्राच्यादेव दोषास् पारिशेष्यस्यायुपश्यत्वे ततोऽप्युपलवस्य तविपर्ययवर व्यवस्थितः । अनुपलवत्वे तदेकान्तपरिहाणेः । उपलवस्थापि यदि स्वरूपं व्यभिचरति कथमुपलबत्यम् ! न व्यभिचरति" चेन् ; तथापि कथं तस्वम् ! अव्यभिचारिस्वरूपस्यैवानुपलबत्वात् , "तदवलो२० कनस्य यथार्थावलोकनत्वादिति सूकं यथार्थमवलोकन इति । पुनरपि तस्वरूपमाह-विनमैश्च मिध्याकारप्रणशक्तिविशेषैश्च । पशब्दः पूर्वसमुच्चयार्थः 'अयथार्थ मिथ्याकारं योऽयलोक इत्यनेनापि मिथ्याज्ञानद्धात्रमावेदयता ज्ञानानां स्वत एव प्रामाण्यमिति प्रतिविहितम् , सत्र मियाज्ञानाभावप्रसङ्गात् । वधा हि स्वशब्देन हानस्वरूपमेनोच्यते । तयदि प्रामाण्यस्य प्रयोजक मिथ्याजानेवपि भवेदविशेषास् २५ इत्यभाव एव तेषां भवेत् , सति प्रामाण्य मिथ्यात्त्रविरोधान् । अभाव र मिथ्याज्ञानानां चोद. नावर प्रत्यागमस्यापि धर्मे तम्मानजननद्वारेण प्रामाण्यास ""धर्मे चोदनैव प्रमाणम्" [ ] इत्यपालोचितमेव पचनं भवेन् ; "अन्ययोगव्यवच्छेदाभावभावधारणानुपपत्तेः । .-........::.:.. . -.--- हेवायोमान् । २ नीदमतम् । “साधन मेयरूपता-प्रवातिकाक्ष. २३.५ ३ सुबन्तं सुषन्तेन सह समस्यते । ५ उपायकान्तप्रक्षिपसौ । ५ इति रुचन्न बि-श्रा०,१०,१० भनुपरवाइकमाणस्य । -पासत्प्रति-भा०,१०,401 अनुशववत् । १ पारिशेयस्य मनुष्यरूपये। 1. -पि तयादि-आ प 1-सरतीति मा.,१०,५०1१ सदवलमेका भा०प०,०11३- स्व-मा.... "चौदनैच प्रमाणश्च स्तर में प्रचारितम्"- मील चौर सू०एको ४११५-द्रष्टव्यम्-पू. २५ टि । Hi-main
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy