SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ११३८ 1 प्रथमः प्रत्यक्षता २८१ जाभिमुख्यद्रयेन प्रयोजनं तत्प्रतिपत्तात्रपि तदन्येनेत्यनवरधानमिति चेन् ;न; विचारोल्लेख भेदप्रतिपत्ताबपि एवंप्रसङ्गात् तत्रापि तदाभिमुरूपभेदेन प्रयोजन प्रक्षिपशापि तदन्येन तत्प्रतिभेदेनेत्यनवस्थानस्याविशेषात् । नास्त्यनवस्थानम् , परतस्तदुल्लेखानामपरिज्ञानात् । 'परतो हि सत्परिक्षाने तत्राभिमुख्यमेदापेक्षणातवानवस्वानं तत्परिक्षानेऽपि तदपाभिमुख्यभेदस्यायश्यापे. क्षणीयत्वात् , न चैवम् , स्वत एव तेषां परिज्ञानात् । स्वतः परिक्षाने परस्परस्वरूपापरिक्षामा ५ कथं तानात्वपरिज्ञानम् ? इत्यपि न मन्तव्यम् । तत्परिक्षानस्य तदविध्वाभायात्मना विचारेगैव भावान, तस्य निरक्शेषतदुल्लेखविषयत्वादिति चेन् सिद्धं नः समीहितम् , आत्मरूपयोरपि स्त्रपयभिमुख योरेवमात्मनेत्र सबभेदिना प्रतिपसेरनवस्थानदोषागवतारात् । परराभिमुख्यस्यापि स्वतः परिक्षाने तदपि स्वामिमुखमेव भवेत् , अन्यथा ततस्तत्परिमानायोगादित्यन्यदेव पराभिमुस्वं तदभ्युपगन्तव्यम् , तस्थापि स्वराः परिज्ञानेऽपि ततोऽपि परं पराभिमुखमभ्युपगन्तव्य. १० मिति कथं तदोपानवतार इति चेत् । न परापरस्य स्वाभिमुस्वत्याभावात् । कुतस्तहि पराभिगु ख्यस्य परिक्षानमिति चेत् १ प्रथमादेव स्वाभिमुखतः, तस्मात्तस्य कथाविदव्यतिरेकात् , आत्मन स्वविवर्सज्ञानस्वपराभिमुख्यथोरप्येकमेव स्वसंवेदनमिति न स्वसंवेदनरूपत्रयं सम्भवति । ब्यतिरेकर यार्पणया सम्भवत्येवेति चेन् । न; तथापि तत्परिज्ञानार्थमात्मान्तरपरिकल्पन नयतोऽप्यका ततस तिरकस्यामा , अन्यथा विचारातदुल्लेखानामपि ततस्तथा व्यतिरेके १५ सस्पतिपत्यर्थ विचारान्तरपरिकल्पनस्वापि प्रसनात् । तत इदविचारशतयैव प्रतिपादितम् -- 'ततः स्वसंधेदनरूपवयम्' इत्यादि। पुनः स्वपराभिमुखयो रूपयोगत्मनभानाधिव्यसिरेकितया विरुद्धधर्भाध्यासे सति परस्परमविवाभाव इति चेत? न विचारतदखानामपि तत एव तयभावापः। विचा. रोऽपि मा भदिति देत: कपनतिनों भवतः स्वितः (सा) प्रजता ? संवेदनावर इति चेत् ; भेवे जीवति कथं तद्वैतम् ? नियकृते सस्मिन् तदिति चेत् ; न विचारादेव तन्नि करण्यत् तस्य पाभावात् । अविद्योपप्लुतानामस्त्येव विचारः, तत्परिशुद्धायेव तदभावादिति येत् । अतः पुनस्तदुपलवापेक्षणं विचारस्य ? स्त्रयमप्युपप्लवत्वादिति चेत् ; कथं ततस्ताविक भेदनिराकरणं तद्विधिवत् १ कथं वा सति सस्मिन्निरुपल व तदद्वैतम् । तस्याप्यन्यतो विचारानिराकरणादिति चेन् ; न; अमवस्थाप्रसङ्गात् । मायं दोय। प्रदीपकल्पवाद्विचारस्व । २५ प्रदीपो हि तैलबादिक निर्दहा स्वत एवोपशाम्यति न त निमितान्तरमपेक्षते तद्वद्विवासेऽपि भेदजालं निराकृत्य स्वत एव निराक्रियते न तत्र विचारान्तरमपेक्षते इति चेत् । ततस्तनिराकरण नाम बदभावधेदनमेव । तब म स्वयम् । तद्रूपत्वेन विरोधात्-'अमावन्न वेदनम् , तयेत नाभायः' इति । अविरोधेचा तदन्तस्याप्यभावस्यैव वेदनत्यमिति मोपात्तस्य विशेषः । मार्गदर्श परतोऽपि सत्य--10, बा, ए०।२ -मानस्वरूपाभि-०, ०.२०१भेदविवक्षया 1 " भैवप्रदिनयनाघि पूर्वया भेदस्य सिधभावात् । ५. मविचारितवैव मा., २०, ५०। ६ विचारतदुस्लेखमयपि १०. विचारस्तदुल्लेखनमपि । मा, स्थितः प्रज्ञा सं-मा०, ५०, ५० तपतस्याप्य-बा, ब०,५। ९-दिकनिद-या, २०,५०१ नम निवे-१० । नाय सदमा निवे- 4.1
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy