SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [११३८ म्यायधिनिभयविवरजे ससि देवदायज्ञदत्तपरिच्छिन्नमिय न द्वयमिति बेथेत, 'गया विदितमेतत्' इति च न स्यात् कर्तुरसंवेदनस्वेनानवभासमात् । तत ते पत्र स्वसंवेदने स्याताम् । तथा च सन्तानान्तरप्रतिपन्नवदप्रतिपत्तियोः । अत एवात्मा द्वयोः प्रसिपत्तेष्यते, अन्यथार्य प्रसङ्ग इति परः; अबोच्यते स्ववेदनेतरत्वेन पूर्वन्यायानतिक्रमात् । सोऽपि पर्यनुयोगेन नैवाने विमुच्यते ॥७२१॥ यदि स्वसंवेदनरूप आत्मा तस्य स्वात्मनि निमग्नत्वात् म परवेदनम् । परस्यापि वेदने को विरोध इति चेन? 'तेन रूपेण परं बेत्ति परेण का' इति विकल्पयोरेका स्या तव्यम् । 'स्वरूपेण वेति' इति न युक्तम्, 'स्वरूपस्य स्वात्मनि व्यवस्थानात् । स्वरूपे निविष्टं १० यद्रूपं स्वाभिमुखमेव, तत्कथं पर वेत्ति ? अन्यमुखच्चेत् ; तेन तर्हि स्वात्मा न प्रतीयते । ततः सन्सानान्सरबेदनवन्न द्वयप्रतीतिः । यस्य तदाभिमुस्यद्वयं स एक एवेति चेत् ; 'यूयोतत्' इति का प्रतिपत्तिमान् ? स एव इति चेन ; पुनराभिमुल्यद्वयेन प्रयोजनमित्यनजस्थान स्यात् । ततः स्वसंवेदनरूपत्रयम् , ततस्तद्वेदने पर आत्मोपगन्तव्यः पुनरपर इति महत्यनर्थपरम्पस । ततः स्वविषयमेय झानं. २ बहिविषयमिति चेत् ; कथमेवं कपिकस्यविधिभ्रमः स्यात् ? १५ असदवभासित्वं हि विभ्रमः, तश्च घहिर्विषग्रस्यैव सम्भवति न स्लपविषयस्य, स्वरूपस्य विद्यमानत्वात् । विभ्रम एत्र मा भूदिति चेत् ; न; तस्य प्रसिद्धत्वात् । विचारासहैव तत्प्रसिद्धिरिति चेत् ; कोऽसौ बिधारो यदसहत्वं तत्पसिद्धः १ 'कथं पुनः बालस्य ग्रहणम्' इत्यादिरेवेति चेत् ; न; सस्य जडत्वे स्ययमेघासम्भवादप्रतिपत्तेः । न हि तस्य स्वतः प्रतिपति च्यात् । परतः इति चेत् ; न ततोऽपि स्वरुपमात्राभिमुखाचल्योगात् स्वरूपस्य स्था२० रमनि' इत्यादिवचनात् । विचारऽयभिमुस्वमेव तदिति चेत् ; न; सत्रापि 'किमेवं द्वे रूपे स्तः' इत्यादेनिरवशेषस्य प्रसङ्गस्योपनिपातात् । सन्न जो विचार: । चेतन एवेति चेत्, तस्याप्येकामारत्वे कथं तत्र परपरस्य पूर्वपक्षोल्लेखस्य तदुसरोल्लेखस्य चोपदर्शनं विरोधात् १ अनेकाकारत्वेऽपि यदि प्रत्युल्लेख तदभेदरसदा कुत 'इदमत्रोत्तरम्' इति पूर्वपक्षनदुत्तरयोविषयविषय भावज्ञानम् ? पूर्वपक्षोल्लेखस्य तदुसरे सदुल्लेखस्य व पूर्वपक्षे प्रतीत्यभावात् । न च सड़ा. २५ वापरिहाने विचारः, तस्य वाद्रूप्यात् । सन्तानरूपेण भेदो विस्त इति चेम् ; न; सस्थावस्तुसत्त्वे विधारस्यापि तत्त्वापत्तः ताप्यात । तत्र व दोषस्य लक्ष्यमाणत्वात् । वस्तुसदेव तद्रूपमिति चेत् ; न; "आत्मसिद्धिप्रसङ्गात् , परापरज्ञानवर्षायाविध्यामावस्यैषात्मत्वात् , सति तस्मिन् निर्धाधमेय बाहामण स्वपररूपगोचरस्थाभिमुख्यद्वयस्य तत्र भावात् । तदयप्रतिपत्तावष्यपरे 1 स्वर स्वार, 401 स्वरूपस्या-प। विशिष्ट प.1 तस्याविदत्तात मा...! विभ्रमसदिः । ५ आती मि-R०,०, प. विषयविधिमायापरिक्षाने। आसिद्धि-आ-, , प.1 स्वरूपयो-मा०,०,०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy