________________
राबद
प्रथमः प्रत्यक्षप्रस्ताव तक्ष्भ्युपगमात् । अन्यस्यैव तत्र प्रतिभासममिति घेत; फथं तत्केशादेभ्रान्तित्यम ? अन्यस्यैव तदुपपत्तेः । तत्सारश्यादिति चेत् । तस्यापि कथं तवं येनैवमुच्येत । तत्र पहिरसतः संशादेः प्रतिभासनादिति चेत् ; ; प्राच्येऽपि सम्झाने तथैव वत्प्रसान् । इति सिझं मुख्यतवैध तस्व माहिर संभासंपेन विधि यकिने प्रविष्टस्यैव तस्य प्रतिभासमम् । यहीरूपत्वं तु झानान्तयेपदर्शितमेवेति वेत; न तत्रापि न हि' इत्यापित्य परिध- ५ मादब्यवस्थापत्तेः।
एतनैव तदपि प्रत्युक्त यदुक्तमलद्वारे-"विकल्पो ग्राह्यग्राहकोल्लेखेनोत्पत्तिमान सोऽपि स्वरूपे ग्राहग्राहकरूपरहित एव परेश तथा व्यवस्थाप्यते न तस्यापि स्वतो व्यवस्था" [प्र. वार्सिकाल० ३१३३० ] इति । कथम् ?
'विकल्प एव नैव स्वादनवस्थामदोपतः । सदभावे कथं नाम क्चोऽप्येतत्प्रवर्शताम् ॥७१६॥ "याच्यवाचकसम्बन्धज्ञाने हि वचनं भवेत् । नापरं तच विज्ञानमन्यत्र सविकल्पकात् ॥" [ ] तरसंस्कागदोवृत्तिरित्यप्यतेन दूषितम् । विकल्पभाषिसंस्कारस्तदभावेन यद्भवेत् ॥७१८॥ सदचोऽपि न हास्य मिवस्यावलोकनात् । प्रान्तिरेय त्येयं चेत्कयं भ्रान्धिनिमद्यताम् ॥१९॥ वचस्यविद्यमानेऽपि तत्सस्वारोपणं यदि ! विकल्पादेवं नन्वेतसदभावस्ततः कथम् ? ॥७२०॥ मिध्याज्ञान तसः किद्विस्तुवृत्त्यैत्र कथ्यताम् । बालमेव च तद्वाएं तन्मिध्यारूपमियपि |७२॥ तज्ज्ञानस्य स्वरूपञ्च तद्धन्मिस्या भवेति । सहदेव सस्य स्यास्वसंघदनमाखसम् ॥७२२॥ अस्ति चैतसतस्तमासत्वं सूक्तमिदं ततः । 'न स्वसंधेदनात्तुल्यं भ्रान्तरन्यत्र चेन्मतम् ॥७२३।। इति । २५
कथं पुनर्वाहास्य प्रहणम् १ क न स्यात् ? स्वाभिमुखेम रूपेण तोगात । . खरूपस्यैव हि तेन प्रहणमुपपन्नं न बालस्य, तदभिमुखेनेष रूपेण प्रहण में स्वाभिमुखेनेति
चेत् ; किमेव रूपे स्त: १ तथा चेत् ; फुतस्तयोः प्रतिपत्तिः ? परस्पराभ्यामिति चेस् ; तथा
ततक्ष स्व-मा०, ब०, ५० वितीय वि-मा, २०, प । ३ एकता मा., ., प. विकरुपे एष भा०, 4.2.1 ५ निरन्भस्वा-प्रा .. .६कलयस्य वि-पा०, ५०, ५.१ ७-पतोत-मा०, २०, ५०1