________________
भ्यायविनिक्षयविवरणे
[ १८ ___ आत्मानमारमा अभूतमवलम्बते इत्येतत् न । कुतः ? स्वेन भात्मना संधेपनात प्रतिपरोस्तद्वात्मनः । तात्पर्यमत्र-ययाधिपत्यं तस्याभूतमेव कुतस्तेनात्मनस्तत्केझादेविलम्धनम् ? इत्यसिद्धं साधन तद्विकलता च दृष्टान्तस्य । मूतमेवेति चेत् ; कुत एतत् ? तथैव स्वसंवेवनास्प्रत्यक्षात्प्रतिपत्तेरिति चेत् ; प्रत्यक्षबाधितस्तईि भवदीयः पमस्तस्य कथं हेतुवलेन व्यवस्था५ पनम् ? "न तस्य हेतुभिखाणमुत्पतन्नेव यो हतः"
इति न्यायात् । न भूत नाप्यभूत तार ; या सदुभवकिपीतः दिसि गे: ; ना
तद्विकल्पव्यतीतस्त्र यद्यभूतमुदीयते । तयोरन्यतरः कल्पो भवेयुक्तप्रतिक्रियः ॥११॥ भूतं चेदाधिपत्यञ्च तद्भुत न किं मतम् । भूताभूतविकल्याभ्यां निर्मुक्तं सदपीति चेत् १७१२।। अनवस्थानोत्रेण तदेतत्पीडिस श्यः ! वञ्चित्तपरिवेशमावहत्यतिदुःसहम् ।।७१३।। सस्मारमुपेत्यापि तद्भूतमभिवाञ्छता ! बोधात्मा भूत एवाचमभ्युरेतो भवत्यलम् ।।७१४॥ तस्मादालम्पनं तस्य नाभूतस्योरपद्यते । "इति सूक्तमिदं देवैः 'न स्वसंधेदनात्' इति ।१४१५।।
पर गह-तुल्यं सदृशम् आत्मनीषाकारेऽपि सत्केशादी स्वसंवेदन तस्यापि तदनर्धान्सरत्वेनैव प्रतिवेदनात् । न हि तत्रापरं तठेदनमुपलभ्यते । इवमेव च स्वसंवेदनं यदन्य. निरपेभमुपलम्भनमिति भावः परत्वे ।।
ननु इदं प्रामेव प्रतिविहितम् अन्योपलम्भस्य च्यवस्थापनरत् , तल्कि पुनरुपक्षेपेणेति चेत् १ न; अन्यथा दूषणप्रतिपादनार्थत्वात् । सदेवाह-भ्रान्तरिति । 'न' इत्यनुवृत्तम् । यदुक्तं 'तुल्यम्' इति । सम; कुतः ? भ्रान्तेर्विभ्रमात् मिध्यात्यावदाकारस्य । न हि ज्ञानाकारस्य मिथ्यात्वमुपपन्नं झानस्यैव वासनात् । प्रसिद्ध भ्रान्तितया तदाकारः । ततो न स्वतस्तस्य
संवेदनम् । अधान्तिरेचासो ज्ञानरूपतया भ्रान्तिन्तु बहीरूपत्वेनैवासतेति चेत् ; म सस्य तथाऽ. २५ नत्रभासनान, अन्वारूपतयैव प्रतिपत्तेः, अप्रतिभासने प न भ्रान्तिः, अतिप्रसद्वात् । प्रतिभा
सत एव ज्ञानान्तरे तद्रूपतया । तदाह 'अन्यन्न चेत्' इति । अन्यत्र ज्ञानान्तरे तत्प्रतिभास इति प्रान्तिः तदाकारः चेत् यदि इति । तत्रोसरमाइ-'मतम्' इति । '' इत्यधिकृतम् । इदमभिमत ने सम्भरतीत्यर्थः । न हि शानाकारस्य कानान्तरे प्रशिासनम् अनन्यवेशया
-- - -- -प्रतीक्षितः धा०,००२-तमपि शा०प०,१०। १ ततः सूज-आ, ०,4010 तदर्थी 10,04०। ५ "एतदेव स्वसम्मेवनं यदायोपरत्वे पति प्रकाशनं भाम!"-20 वार्मिकाल३।४६५। ५ युस मा., 40,4010-वति मा०, २०, प.।