________________
२७७
११३८३
प्रथमा प्रत्यक्षप्रस्ताव हार इत्यपि संवृत्यैव न बरतः । ततो यदि तस्थ विचार्यमाणस्यायोगो न कम्विदोषो विचाराक्षमत्वस्यैर 'तदूपत्वादिति चेत् ; न; वास्तवस्यैष तब्यबहारस्य प्रसङ्गात् । तस्मिध्यात्वस्य' मिध्वाचे मत्यन्तराभावात् ।
अपि च, द्वितीयस्यामपि संवृतौ पूर्ववत्प्रसङ्गः तस्यास्तत्फलस्य चापरिक्षाने न तद्भाव. स्थाभ्युपगमः । परिझानत यदि क्वचिदननुपविष्टतथैव किल 'वस्तुतः तदस्यतथैव प्रतिभास- ५ मम् ! तयोरपि संवृत्यैव तदापः परिकल्प्य तस्य च विचारपरिशिथिलत्वं न दोशयेति *चेत् ; तम; अव्यवस्थापनेः । ततो दूरमनुसत्यापि कयोसिंवृतिवरफलयोः पारमार्थिक एष सद्भावोऽभ्युपगन्तव्यः । स च तयोः क्वचिदहिसयोरेर प्रतिभास ने) सम्भवति नान्यथा । तथा न स्यामाकारस्यापि तज्ञानयहि सस्यैव प्रतिभासनमिति सिद्ध तदेकत्वनिश्चयस्य तेन चाधनाविभ्रमत्यम् ।
यदि धन (पुन) रसत एव तदाकारस्य भ्रान्सिसामध्येन बहिरवासनं कथं तज्ज्ञानस्यास्पष्टत्वं यतः परोक्षतया प्रमाणत्यम् ? कथं धा बहिरभिव्यक्तेन रूपेण तज्ज्ञानस्य स्पष्टत्वं यतः प्रत्यतया प्रमाणत्वमिति चेत् । न अभिप्रायापरिज्ञानात् । न ह्यालोकालिङ्गितवस्तुविषयतया स्पष्टत्वं प्रत्यक्षस्य श्रोत्रादिप्रत्यक्षस्य तद्रावर (तदभावापत्ते, अपि तु क्षयोपशमादिनिमिरले भानस्य विशुद्धिविशेष एष । अस्पष्टत्वमप्यपकृष्टस्तविशेष एवन भ्यामलाकारकलितबस्तु. १५ प्रविभासित्वमेव, स्मरणादौ सदभावापत्तः । प्रतिपादित चैतत्पूर्वम् । ततो नानांकारशकेऽपि मिरविषयादी प्रकाशनियमस्य सुनिबन्धनस्य अश्यति यतोऽन्यत्रापि निदर्शनेन तस्वट्यत्ता व्यवस्थापतेति स्थितम् ।
इशानी 'प्रकाशनियमो हेतोः' इत्यादिकमेव व्याचिस्यासुरवसरप्राप्तं चोयमुस्थापयति
यथैवात्मायमाकारमभूतमवलम्यते ।
तथैवात्मानमात्मा चेवभूतमबलस्वते ॥३७॥ इति । पथैव येनैव प्रान्तेराधिपत्येन प्रकारेण मापरेम आत्मा स्वभाषो ज्ञानस्य तस्यैवासम्बकत्वोपपशेः अयं प्रत्यात्मवेदनीय आकारं मिरकेशादिकम् अभूतम् अविद्यमानम् अवलम्बते जानाति सधैव तेनैष प्रकारेण आस्मानं स्वरूपम् छात्मा अभूतम् २५ मसम्सम् अवलम्बते चेत् यदि । तथा हि, यद् बोधाधिपत्येनावलम्बसे तवभूतम् यया . मिरकेशादि, योधाधिपत्येनाबलम्ब्यो च योधात्मेति । तत्रोप्सरमाह
न स्वसंवेदनात् तुल्यं मारपत्र चेन्मतम् । ] इति ।
संतवसायात टप्पा-पृ १५ रि.. त्या व्यवहारः' इत्यस्य मिध्यमरूपत्वे । १ देवपलमावस्य। सद्भावस्यान्युप- ब०,.1 पातुतर-80०, ०,१. चेनाव्य-आ०, २०, १०। ६ वनस्तत १०. ताप त्रुद्धितम् । ५-धनं च-मार, ०,१०। ८ तशालोपयोः १० तडाबापत बार, २०१९-मनादि-80,20, ५.।