SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २७५ ११३६ ] प्रथमः परपक्षप्रस्ताका विवेकविकलस्यागमत्येवोपनको यति । तस्यैवार्थोऽपि मन्दारमास: किन्नोपपत्तिमान् ? ॥१०॥ सत्यपि बुदुष्यात्मनो प्रामादिविकरूपस्य चान्योन्यवादसतया प्रतिभासने सद्विवेकश. तिविफलस्य भवत्येव बुद्ध्यात्मनि ग्राह्यादिभेदप्रतिभासोपप्लव इति चेत् । नेयम, मन्दावभासस्थाप्युपलवस्य सम्भवान् । 'मन्दालोकरूपयोरपि विविक्तलया प्रत्ययभासनस्य तद्विवेकवैकल्यस्य ५ व कविप्रतिपत्तिरिति सम्भवानिवारणात् । तस्मात् “मन्दालोकसाहित्येन रूपेऽपि मन्दप्रतिभासोपपत्तेरथस्य प्रतिभासः स्यात् ।" [ ] इत्यादिकमयालोचितवपनमेव निबन्धनकारस्य । धर्मकीर्तिस्तु "मनसो युगपत्तेः" [प्र. या० २११३३ ] इत्यादिना दर्शनविकल्पयोरन्यसरधर्मस्यान्यन्त्र प्रत्यासत्तिवशावघ्यारोपं ब्रुवाण एवं आरोकमान्यस्य सत्पाटवस्य वा रूपेऽपि कथमध्यारोपमपाकुति ? यतस्तदध्यारोपरशादेकाकारस्थापि स्पस्य १. स्पष्टेतरात्मना भेदेन प्रतिभासो न भवेत् । ततस्तस्यापीदमपालोचितमेअभियानम् "भान्धपाटयभेदेन भासो धुद्धिभिदा यदि।। भिमन्यस्मिन्नभिन्नस्य कथं भेदेन भासनम् ? "[प्र०या०२१४११]इति ! न च षयमाोकमान्य निबन्धमत्वं मन्दायभासस्य मः, सत्यपि तस्मिन् बालके परि. स्फुटस्यैव रूपयर्सनस्य भावात, असस्यपि तस्मिन् परिणतवयसि मन्तस्यैव रूपप्रतिभासस्यो- १५ पलम्मा , अपि तु तज्ज्ञानाशक्तिनिबन्धनत्यमेव । यदुक्तम्- 'तद्धान्तराधिपत्येन इति । ननु यावत्तवाधिपत्येन बहिरसस एव मन्दाकारस्य प्रविमासमं तावत ज्ञानाकारस्यैव स्मान भवति? प्रतीतिश्चैवमनुग्रहीता भवति । तथा हि प्रतीतिरेव मम ध्यामलितरूपोदिता' इति जनः प्रसिपतिमानिति चेत् ; ; दहिवन प्रतिभासमानस्य तदाकारत्वानुपपतेः । 'प्रतीतिरेवं मम ध्यामलिवरूपोदिता' इति तु प्रतिपत्तिबहि:स्थस्यान्तरुपचारात् । ननु कार्यधर्मस्य २० कारणे भवत्युपचाये यथा घलुपि दर्शनमान्धस्याध्यासात मन्दं चक्षुः' इति । दर्शनस्य तु न विषयः कार्य नाप्यन्यान् यतस्तन्मान्यस्य तन्त्राध्यासात् 'भन्दै दर्शनम्' इत्युच्यते । विषयत्वादेव तद्धमस्य विषयिष्युपधार इति चेत् ; मैं; मान्ययम् धर्मा-तरस्यापि तद्गतस्य साध्यासप्रसङ्गात् । तथा च फुझ्यादित्वेनापि दर्शनस्य चरदेशः स्यात् न चैवमनुमति भपतः । तस्मादस्पष्टत्वं नाम हटेरेष रूप सर्वजनप्रसिद्धत्वात् । न च सार्वजनिकस्य निश्चयम्य निर्मिबन्धनमेव विभ्रमत्वव्यय- २५ स्थापनत्वमुपपत्रम् । तदुक्तम्-- "मम ध्यामलितं चधुस्तादृग्दर्शनसमपात् । तत्कार्यदर्शनादेव व्यपदेशस्तथास्तु सः । मदाबलोक-भा०, प.प.10-दिकथम-०३०.५० । ३ अालोकमान्ये । पद्ध। ५-वमच्या-मा०, २०, ५०। ६-स्य तु विषयिः का-आ०, २०, प. .दर्शने। -मनुभयत्तिर्मभार,. .।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy