SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २.७४ न्यायचिमिश्चयविवरणे [२६ 'तदपि स्वयमुपलभ्यमानमन्येन शक्यमुपलव्धुं केशाधिवत् । न च तस्य तज्ज्ञानानुप्रवेश इति प्रतिपादितमनन्तरमेव । ततो नातस्तैमिरकेशादेस्तज्ज्ञानानुप्रयेश सिस्यति यतस्तत्र प्रकाशनि. यमस्य सादृष्यनिधनस्वनिर्णयान अन्यत्रापि तस्यैव सनिबन्धनत्वसाधनमुपपोत र तत्तो घोपशक्षित एव तत्केशादायपि सनियमस्य भावादन्यत्रापि तत एव तनियमः प्रसिपत्तव्य इत्य. ५ लमभिनिवेशेन । स्यान्मतम्- यदि संचिदनुप्रवेशो नार्थस कश्रमवासनम् ? स्वरूपेणैव पुरोवर्तिनेति चेत् ; कथं दूरेऽपि म तथैव दर्शनम् १ कथं ध्यामलितत्वेन प्रणम् । न ह्यन्यरूपेण तद्रहणम् । अथ तपमेन मन्दालोकसम्पन्मिन्दतया प्रकाशते; सदनुपपनम् । यतः अर्थस्य प्रतिभासः स्याद्यदि भासा समन्वितः । अन्येन सहिताभासे ने स्यान्मन्दावभासिता ॥७०५॥ परस्परब्याचा रेकरूपप्रविभासे हि तयोरेव तथावभासनमिति नाऽस्पष्टरूपप्रतिभासः । न खल्वन्यस्मिन् स्वरूपावभासवति तदपरस्तथा भवति । भवत्येव कुसुम्भरागवलान्तरितयस्तुप्रति. भासवदिति चेत् ; ; तत्रापि समानत्वात् । स्वरूपेण प्रतिभासने "मेरताव(न रक्तताव )भासः । सदेव तस्य रूपमिति सथायभासगाभ्युपगमे प्रकृतस्याप्यालोकमन्वतया तदेव रूपमिति सफलस्य १५ तथावभासनात् कुतो धुद्धिभेदः १ तस्मादालोकभेदेऽपि न भेवावमासः । तस्माद्धरेषायमाकारो मन्दरूपः तथा व्यरूपधेति; तन्न समीचीनम् ; गन्दरूपस्थापि बाहात्यात् । ननु अर्थस्यासदूपत्वात्कथं तथा प्रतिभासनम् , मन्दालोकबलासप्रतिभासनस्य प्रतिविहितत्वादिति चेम् A मन्दालोकान्क्याइर्थो सन्दश्चेन्नावभासते । "बुद्ध्यामारोपसम्पत्तिदूपो भासते कथम् ? ॥७०६।। मियोव्यावृत्तयो|धभेशोपलश्योस्त। प्रतिभासे कथं बोधरूपे स्यासठुपतयः ।।७०७।। निरुपलवसामाचे तवेदं कथमुच्यते ? : "ज्ञानस्याभेदिनो भेदनतिभासो खुपचः ॥" [प्र. वा० २।२१२ ] मोहाभाषे का च स्यात् "शास्त्रं मोहनिवर्त्तनम् ।" [प्र. वा० ११.] असतः खरस्य किं किश्चित्स्यानिवर्त्तनम् ॥७०९।। stam2015-5:.'-....... . पादि। २ मत्यशादावपि । ३ चैत्यं -RT, ५०,०। ४ वटयूप-भाग, ब., .. ५ सुलना-4 पासिकाल. २१४१६ । ६ अनेन स-०,०,401 - न समन्दर-मा०, ००। -ति स्प-भाग,०प० । करेण भा०,०प०।१०-नेन न रसाय- 1-परस्तावमास:प्र. कार्तिकाय । !! कस्मा-०, ५०,401 १२ बुद्धधात्मालोकम-मा०, स., प..
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy