________________
१/३६ ]
ગ્રહ
विषयाकारानुमानमुपपन्नं भवेत् ? स्पष्टप्रतिभासत्वान केशादिप्रतिभासस्य संवृतित्वम् । न हि संवृतेःस्पत्यम् । "न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता । ० वा० २२८३] इति वचनादिति चेत्; न; अन्तरप्रतिभासस्यापि स्यैवोपलम्भात् तस्य वस्तुविषया निश्चयान्न सन्दिग्धसाध्यत्वं निदर्शनस्य ।
प्रथमः प्रत्यक्षयस्तथा
i
नापि वायमानत्वस्य हेतोरसिद्धत्वम्, 'नायमित्यमेत्र केशादि:' इति बाधकप्रत्ययस्य ५ तत्रोपनिपातात् । बाध्यबाधकभावस्य व तात्त्विकस्यैव व्यवस्थापनात् । यदि राज्ञानादन्य एय केशादिरन्येनापि कानोपलभ्यते नानाप्रतिपत्त साधारणत्वाद्वहिर्विषयस्य सत्य केशादिवत् १ तिमिरादेस्तदुपलब्धिनिबन्धनस्याभावादित्यपि न युक्तम् परस्यापि तिमिरादिसम्भवात् । तत्सम्भवे भवत्येव तस्यापि तदुपलम्भ इति चेत्; न; अन्यस्यैव केशादेस्तेनोपलम्भात । कथं तर्हि तैमरिकयो रेकवाक्यत्वम् 'आकाशे केशस्तवसोऽयमास्ते इति । न; सादृश्यनिबन्धनत्वा- १० सत्रेकवाक्यत्वस्य, एकस्यैवोपलम्भे तयोरन्यतरस्यान्यंत्रोपलम्भो न भवेत्तस्यैवान्यत्र सम्भवात् । raft च मित्रदिग्देशतया तदुपलम्भनं तैमिरिकस्य तस्माचाशोऽन्य एवासौ केशादिरिति ज्ञानानुप्रविष्ट एवायम् अनन्योपलभ्यत्वान तज्ज्ञानस्वरूपवदिति चेत्; न; पक्षस्य प्रत्यक्षबाधितस्वान चैदनुप्रविष्टस्यैव वस्य प्रत्यक्षेण प्रतिपत्तेः, यहिस्तस्यै अन्दस्वज्ञानस्यैव प्रतिभासनात् ।
·
,
न च 'तज्ञानस्वरूपे तदनुप्रवित्वे सति अनन्योपलभ्यत्यमुपलब्धम्' इत्येष "तस्य १५ need after विरोघो न सभ्यते । गम्यत एव सहानवस्थानं "तद्विरोष इति चेत ; न; "सहावस्थानस्यैव प्रतिपत्तेः "तनुप्रवेशसहितस्यैवानन्योपलभ्यत्वस्य प्रतिवेदनात् । परस्परपरिहारस्तद्विरोष इति चेत्; न; अन्योपलभ्यत्यापेक्षयैव "तस्य भाषान हेतुविरुद्वेन अन्योपलभ्यत्वेन साध्यविपक्षस्य व्याप्तत्वात् । अस्त्येव "वेनापि तस्य विशेष इति चेत् कष पुनस्तव्याप्तिप्रतिपत्तिः ? सत्यकेशादाविति चेत्; नः तत्राप्यन्योपलभ्यत्वस्य वस्तुता स्वयमनभ्यु- २० पगमात् । पठति च प्रज्ञाकर:- परेण तदभावेऽपि दृश्यते इति विपर्यासमारोप्य तथा व्यवहारः" [ ] इति । न वैपर्यासिको धर्मस्तात्त्विकस्य याघको मानवके सिंहत्ययमष्यत्वस्य । ततो व्यभिचारी हेतुः सत्य केशशदाववज्ञानानुप्रविष्टेऽपि भावात् । यं दोषः, तत्रादि तदनुप्रवेशस्यैव भाषादिति चेत् : वव पुनरिदानी हेतुविरोधिना साध्यविपक्षस्य व्याप्तिपरिज्ञानं यतो विपक्षष्यावृत्या हेतोर्गमकत्वम् ? क्वचित्साहचर्थदर्शनमात्रेण २५ names areyards प्रसङ्गः श्यामेऽपि क्वचित्तस्य दर्शनात् । नैवमिति प्रकृतेऽपि समानत्वाम् अनम्योपलभ्यत्वस्यापि साध्यविपर्यये दर्शनात् । सद्यथा - सान्तरत्वेन हि
न
१ पुरुष २ पुरुषस्य २-न्यत्र तदुप भा० ० ० ४ केशादेः । ज्ञानभस्यैव । ५ केसादे: । ७ केशादेः । ८ केशादिशानस्य । इत्ययमात्रेण १० सस्णपमत्वं तस्य म विपक्षविशेधः २ दानवस्थामा०, ब०, प० १३ तदसुप्रदेश - ला०, २०, ५० । १४ विरोधस्य ! १५ सदमुप्रवेशेपि । १६ सस्य देशादावपि ।
१५