________________
३८)
प्रथमा प्रत्यक्षाप्रस्ताव पत्यवमर्शनम् अर्थाकारशका, न विद्यते सा येषु मिरादिज्ञानविषयेषु वे अनर्थीकारशक्षाः शाभावमिवेदनेन सत्र निर्णयस्यास्यन्ताभावमावेदयति । तेषु शुक्ष्य ति शिथिलीभवति एषः अनन्तरोक्त 'प्रकाशनियमो हेतोः' इश्यय नयो न्याय: ताप्यादेव तत्प्रकाशनियमात् । सिद्ध क्वचितस्तनियमे अन्यत्रापि तदेव नियामकम् । तथा हि-विवादापनस्तरप्रकाशनियमो विष. याकायदेव, तत्प्रकाशनियमत्वात् , तैमिरादिप्रकाशनियमवत्' इति परस्याकूतम । यदि ५ इति तदाकूतयोतने । तत्रोचरमाह
सर्व समानमर्थात्मासम्माख्याकारडम्बरम् । इति ।
अर्थश्च आत्मा व ज्ञानस्वभावसदन्यस्य सस्याभावान , तयोः असम्भाव्यसदूपरनामावा तस्याकारस्य केशादिलक्षणस्य डम्बर तझाने प्रतिभासनम् । सदयमर्थ:-नायमर्थरूपः केशादिनापि झानरूपः 'किन्त्यविद्यमान एष सज्झाने प्रतिभासते सत्कथं १० संत्रानन्धरमयस्य प्रोटनम कथं या तनिदर्शनबलाद्विषादापोऽपि विषयाकारसाधनम? सस्येव तस्य ज्ञानरूपस्ये उदुपपसः। असतः प्रतिभासमानमेव न सम्भवति प्रतिभास्याभावादिति घेत; न; संस्यैव प्रतिभास्यस्वान् । कथं तस्य प्रतिभास्यत्वमिति चेस् ? फरिमन प्रकारे प्रश्न विषयगत इति चेत्, 'कोशादिरूपेण' इति भूमः । कथमसतस्तद्रूपत्वमिति चेत् ? सतोऽपि कथम् ? तथा दर्शना समानमन्यत्र-सतोsरि केशाधिरूपस्योपलाभात् । असप्तोऽ- १५ सस्तेदोदामनमुपपने नपरोमि म त नि मत्वेनैव सदुपपन्नं न तद्रूपतये. त्यपि प्रसार । सदूपतेव तस्य सत्त्वमिति चेत्असरवमपि तयूपतयोसि किन्नानुमन्यते ? सदसतरविशेषापत्तेरिति चेत् । न शक्तिभावाभावाभ्यां तत्परिहाराम-यस्य हि तक्रिया शक्तिः स साक्षात्कशादिः अम्बस्तु सदाभास इति । तन्नायं विषयगते प्रकारे प्रश्नः । तज्ञानगत इति चेत् । न तत्रापि शकिरणोत्सरवचनात् । असपि केशाविक ज्ञानेन प्रतिभास्यते २० सक्तिमत्वादिति । सदेव कयमसद्विषयमिति चेस् ! आह
'सर्व समानम्' इति । चोय तत्समाधानं च सर्व समान सदृशम् सद्हणे तदनुकरणे च । तथा हि यसतो र प्रहणम् अनुकरणमपि कथं यतो ज्ञानं सदाकारम् ? न तदनुकरणात् तस्य तदाकारत्वमपि तु पूर्वज्ञानादिति चेस्; न; तस्यापि सदाकारत्वं यदि पूर्वानासस्यापि तत्पूर्वज्ञानादित्यनादेः केशनि सस्य समान् । न चैवम् , विषयान्तरनिर्भास. ३१ ध्यवधानस्य दर्शनात् । व्यवहितस्यैवाकारार्पकस्वमिति चेत् ताशस्यैवार्थस्य प्रतिभासन किन्न भषेधारः केशादिक्षानमर्थपन्न भवेत् । भवत्येवमविप्रसको जन्मातरावगतस्यापि प्रतिभासोपोरिति पेस् ; न आकारापेमेऽपि तत्प्रसासू शक्तिनियमतस्तस्परिहारस्यान्यनापि प्रत्यवायाभावात् । कमानाया प्रतिभासमानस्य कर्थ व्यवहितत्वं कक्षादेरिति चेत् । बहिर्भावस
भ्यायतारठा- भा०,१०,५०किशमिमा १०। नानन्तरस्य श्री-ए-1 सत्रानन्तमयस्य 10, 2012असत एष। ५ तथा तद्द-आ.ब.प.६ केशादिरूपतया । अपि के-चा.. १०. तई यद्यवतीनुम-शार, ०,१०। मानमर्यवान बाय, प..