SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २७० न्यायचिनिश्श्यविवरणे [ २६३५ पादेयविभागश्चेत्तत्र नास्ति किमीशा भेदेन" [वार्तिकाल० २।३८८] इति; तत्प्रतिविहिसम् ; 'अनन्वयव्यतिरेकित्वात्' इत्यस्यासिझे; वस्तुतस्तद्रावस्य प्रतिपादनात् । अन्योन्यव्यतिरे. णार्थतवेदनयोर्दर्शनस्थोपपत्र, अन्वितानविकरूपत्वेन ज्ञानार्थयोर्दर्शनस्यैव संव्यतिरेकदर्शन लात् । न च तद्व्यतिरेकस्य निष्फलस्वम् ; ध्यतिरेकेणैव विनियोगात् । नीलमेव हि वसादिक५ मारछावनादौ विनियुज्यते न तज्ज्ञानम , तेन कस्यविदाच्छादनाभावान् , तदेव च सज्ञान विषया. तरपरिच्छित्तावुपयुध्यते न नीलं शेन कस्यचित्परिच्छेदायोगात् । यथा च तज्ज्ञानस्य विषया मारपरिबिसौ विनियोगस्तथा प्रतिपादितमेव । ततो 'भेदेन' इत्यादि प्रशावलविफलतयेव प्रझाकरण प्रतिपादितम् । यत्पुनरुक्तम् "दधानं तय तामात्मन्यर्थाधिगमनात्मना । सव्यापारमिवाभाति व्यापारण स्वकर्मणि ॥ तशाध्यवस्थानादकारकमपि स्वयम् ॥" {प्र०या० २१३०४-८ ] इति; तवपि महतस्तमसो विलसितमेव; "संवेदनमात्मनि विषयाकारसां धत्ते" [ ] इत्यस्य प्रतिक्षेपात् , तद्वशादधिगमध्यवस्थानस्यासम्भवात् । तदसम्भवे 'सनियन्धनस्य 'स व्यापारमिवाभाति' इत्यस्यानुपपत्तेः , बस्तुत एव तस्य सव्यापारवाच । न हि सस्मिन्नेव १५ तदिवेति व्यपदेशो नील एव नीलमिवेति सत्सङ्गात् । वस्तुतः सन्यापारवाच तस्य परा परविषयाभिमुख्यलक्षणस्याधिगमव्यापारस्य तत्र प्रतीतः । नापि तस्याकारकरवम् ; परतुसति व्यापारे वदपेक्षया कारकत्वस्यैवोपपत्तेः । ततो हेतोरेव प्रकाशनियमो बुद्धे कारनियमादिति सूक्तम्-'प्रकाशनियमः' इत्यादि ! भक्तु नाम सत्यर्थे हेतोरेव तत्काशनियस न ताप्यात् , यत्र तु मिरिकज्ञाना २० पावर्थ नास्ति तन्त्र कथम् ? न हि तत्र प्रकाश एवं सम्भवति तस्य प्रकाश्यनिष्ठरवेन तवभा येऽनुपपत्तेः । सम्भवतश्च कुत्तश्चिनियमो नरम्यस्य । तत्रापि विद्यत पय केशादिः प्रकाश्य इति पेस् ; न; तस्यानर्थत्वात् । न बसावधः; अर्थक्रियाविरहात् । अर्थ पवाय अलौकिका, लौकिककस्यैवायं नियमो यदर्थक्रियया भवितव्यमिति चेत् ; न; तस्य "अभिप्रदेशकालानाम्" इत्यादी स्वयमेव निराकरणात् । सस्मादसौ तज्ञानस्यैवाकारो मे पापस्य प्रकाशविषयस्य २५ सतो मत्यन्तराभादात् । प्रकाशविषयेण पर्थेन वा भवितव्य लानेन वा । तथार्थत्वाभावे अवश्यम्भावि ज्ञानत्वम् , अर्थशानाभ्यां राश्यन्तरस्याभावादिति सिद्धू सत्लेशादेस्तायादेव प्रतिवेदनम् , ततस्तत्र विपर्ययस्यत्येव भषबुको न्याय । तदेवाह अनाकारशक्षेषु त्रुध्यत्येष नयो यदि ॥३५॥ इति । अर्थस्य वाह्यस्याकारः स्वरूप तस्य सवा 'किमयमर्शकारी भवति २ वा इति क्रिमामधेनेति भार, 4, 1 नार्थव्यतिरेक । ३ विश्वाकारतावशात् । । संवेदनस्य । ५कर्ष तर्हि प्र-सा, 4०,०।६ प्रयासस्य । ज्यापवि० को ४६1 सौ ज्ञान-सा.,.,.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy