________________
११३५)
प्रथमः प्रत्यक्षप्रस्ताव
२६९
ततो नातज्ञानं सच्छूम्यावं या परमार्थतः; स्थापनोपायाभावात् ।।
भवतु यात्मवाऽविभागः परमार्थः, तस्य स्वसंवेदलप्रसिदत्वात् । न चैवं मालादिभेदनि सस्योपलवस्थाभाशत्-"मायग्राहकसंवित्तिभेदचानिय लक्ष्यते" [१०या० २१३५४] इति वचनव्यापत्तिा बदुपलवस्य युख्यन्तरेणोपकल्पना , बुद्धिभेदस्यानिराकरणात्, बहिरर्थस्यैव प्रमाणाभावेन प्रतिक्षेपाविति चेत् । न; युद्ध्यन्तरस्याप्यविभागितयैष स्वतः प्रसिद्ध ५ दतोऽपि तदुपकल्पनानुपपत्ते । तत्रापि तदसरासदुपकल्पम्परिकल्पनायामध्यवस्थापतेः । अपरापरश्च धुद्धिभायो न तद्विषग्रमेकज्ञानमन्तरेण शक्यः प्रतिपत्तुम् , तदभ्युपगमे च परितादेरेषा. परापरस्य सदस्यपगन्तव्यम् अविशेषात । तथा च तदेव परसातौ कमेणानप्तिमात्मनः पीलादेव परस्परसो व्यावृत्ति प्रतिपयत इति प्रत्यक्षसिद्धाधेव संवेदनतद्वधगतापवश्व्यतिरेको न कल्पनामात्रविरचितौ | ततः प्रतिषिद्धमेतत्
"अन्वयन्यतिरेकाम्यां भेदव्यापारकल्पना । अनादिमासनासङ्गान ताबध्यक्षपूर्वको ।। सजातिपूर्वविज्ञानाऽतुमवाहितवासना।
व्यतिरेकफापनाबीज केवलान्धपरम्परा प्र०पार्तिकाल० २३०८]इवि ।
प्रत्यक्षतश्चान्वयव्यतिरेकयोः प्रतिपस्तौ प्रतिपन्न एन पीसतद्वेचनयो दः, वैस्थ संदूपत्वान् । १५ तेदूपरवेऽन्यदे नालधकलादायपि न मधेस् । न हि विरुद्धधर्माध्यासादपरस्वत्रापि भेदाः । म येत् पीततद्वेनयोर्भवमपि न भेदः परत्रापि न भवेत् । तस्मादनुभवोपारूटमेव मानसद्विषययो. नानावं न व्यवहारमात्रप्रसिद्धम् । तदेवाह-'अन्तरेणापि इत्यादि । सतोपलम्भाविषययोस्सविषयतौर परेण सत्योपगमात् "उपलम्भः सचा" [५० थासिकाल० ४१२६३] इति अपनात् । शेषं पूर्ववत् । सतो यदेतवार्मिक तन्निबन्धनभ्य
मार्थोऽसंवेदनः कश्चिदनर्थ चरपि वेदनम् । पृष्टं संवेधमान तत्तयोर्नास्ति निदेकिता ॥" [प्र. पा० २१३८८ ) "अनन्वयव्यतिरेकित्वात् एकमेव नीलसंवेदनमन्योन्यव्यतिरेकेणादर्शनात् ।
नार्थोऽसंवेदनो दृष्टोऽनर्थकञ्च न चेदनम् । सदापि योगादेकं तदर्थसंवेदनं सतः ॥ भेदेन विनियोगार्थ भेदवि दमिच्छति ।
स त्रास्ति ततो भेदाभेदपोः कैव भिवता ॥ तस्मादत्र भेद इति नाममात्रमेव परेम विधातव्यम् न परस्य काचित् सतिः । हेयो
का नापर-आ-,10,104 २-मार्थवस्तस्य भा०,०, प० ।। मैदस्य । सन्धयंव्यतिरेकरूपविक्रांबासस्मकृत्वार । ५ विरुद्धधर्माध्यासामसपेपि। विस्वधर्माच्यासः। उपसम्भविषयतयैव ।