________________
...
"
.
-
-
-
.
-
-
-
.
भ्यायविनिमयविवरणे
[ ११३५ योगा ! तदपि नेति चेत् ; किं पुनरिदमुन्मत्तभाषितम्-"ज्ञानमपि स्वरूपेणाप्रतिपणमसदेवेति शून्यतेवावविशष्यते" [अ० शासिकाल० २१२१२] इति ? शून्यवादिन एवेदं वपन न झानवादिनः, तेत निभेदतथैव तनिर्भासस्व तत्सरवस्य पाभ्युपगमात् । तथा च तस्य वध.
नम्-"अविभागोऽपि वुड्यात्मा" [अ००२।३४५] इति, "स्वसंवेदनप्रसिद्धयेसत" ५ प्र०वार्तिकाल० २।३५४] इति च । इति चेत् ; उच्यते
मिभेद एव बुद्ध्यात्मा स्वतश्चेदयभासते । प्राङ्गादिभेदनि सस्तन्त्र करमादुपलषः ? ॥६९५१ WEAR नाव द्वैतानिपीडनमत् ! न स्वतो नान्यत्तश्चैव यदि निर्भासते कथम् ? ॥६९६॥ मायामरीचिप्रभृतिरिव चेन्नेदयुत्तरम् । . न हि तस्थापि निर्भासः स्वपरापेक्षया विना ||६९ ॥ तथापि तस्य निर्भासे सदुद्धयागनो न किम् । स्वयेदनप्रसिद्धत्वं यतस्सोपवण्यते ? ॥६९८॥ नास्त्येव तस्य निर्भास इत्यप्यश्लीलभाषितम् । प्रहप्राहकसंवित्तीत्यादेः लोक्तस्य याधनात् ॥६९९॥ 'राष्टश्चायं न दृष्टस्य लोपो बुद्धौ प्रसनमः । शून्यतैव भवतत्त्वं बुद्धरुककर कैशन ॥७००६॥ "त्रिकस्याप्यमावेन हयपप्यवाहीयते । तस्मासदेव तस्यापितत्त्व यो दयशून्यता ।।" [प्र०या०२।२१३) इति । शून्यता परमार्थश्रेत्केदमाकारकल्पनम् । यतः प्रयासः सर्वोऽयं तव साफल्यगुखहेत् । १७०२।। प्रमाणविरहाच्चायं परमार्थः कथं भवेत् ? । अशून्यमेव सस्य स्यादन्यथा सकलं जाम् ।।७०३॥ प्रमाणं चेन शून्थर प्रमाणस्यैव भावतः । शून्यरषं चेत्प्रमाण मेत्येतत्पूर्व निवेदितम् ॥७०४॥
IMAGE
1-प्रति-श्रा०, प. प. शामवादिना। ३ मैसदिति चेत् श्रा, 40.1 -लि-10, २१.० ५ "मायामरीचित्रभृतिप्रतिभासनसत्वेऽपि न दोष:"- तिकाख 118 "मानहाइसवित्तिवानिय श्यते"-. पा. ११३५१ पृष्ट्राय न यस्य लोपे नु-NO. 4.16 "वत्र एक शाम विरुद्वमं न शुरुमिस्सैकस्य मावस्वस्थ प्राहकत्वस्य वामझ्याभ्युक्तस्यत्वेकामायन बमवहायते । अन्योन्यसापेक्षयोरेवाभावेऽपरानायथ न्यायप्रामत्वात् । तस्मातस्य शानस्यापि वरवं तदेव था येन प्रायंपाका कारण शुन्यता चाम।"-. पा० स०१० २१३१यवय-al.1