________________
११३५ }
प्रथम प्रत्यक्षमस्ताप प्रत्यक्ष नानुमानम् ; तत्पूर्वकस्वाम् । प्रमाणान्तरं तु नास्त्येव यतस्ताविपतिः । असोऽनादितद्वासनाविकासोलासिता विकल्पिफैल धुद्धिरन्वयव्यतिरेकावुपदर्शयति । तदभिप्रायेण ५ पीततज्ञानयोर्भवकल्पनमनुमन्यत एव, परमार्थव एवं सदनभ्युपगमात् , "परमार्थतस्तु तदतदाकारं परापरं विज्ञानमेव" [प्र. पार्तिकाल० २१३०४३ इति वचनादिति चेत् । कुता पुनरिदमपरापरवं विज्ञानानामवगन्तव्यम् ? तेषामेध कुत्तश्चितम्यतमादिति चेत् । न ५ तस्य स्वाफारमात्रपर्यवसायिस्वेनान्यत्राप्रवृत्तेः । न दि सदन्यत्राप्रवर्तमानं तद्तमपरापरत्वं प्रत्येसुमहति; धर्मपरिज्ञानस्य तदधिकरणएपरिज्ञानाविनाभावनियमात् । तकस्मात्तत्परिझानम् । भवतु बहुभिरेव तत्परिज्ञानम् , सानि हि परस्परमनुप्रवेशरहितमात्मानमारमानुभवस्वभावतया प्रतिपद्यन्ते, तदेव च तेषामपरापरस्परिज्ञानमिति चेत् ; नन्दिदमेव दुरवबोधं यकं सगोचर 'विज्ञानं न भवेत् । भवतु सदिति चेत् ; न वक्ष्यमाणोचरत्वात् । सन्न प्रत्यक्षात्तदपरापरत्व- १० परिक्षानम् । नाप्यनुमानात् ; प्रत्यक्षाभावे तदनुत्पत्तेस्तत्पूर्वकत्वान् । प्रमाणतरस्य वानभ्युपगमात् ।
___सदपरापरत्वमपि तद्वासनोपनीतेन विकल्पेनैव करप्यत इति चेत् ;न; "परमार्थत" इत्यस्य विरोधात् , कल्पिदस्यापरमार्थस्थान् । अस्ति वस्तुतस्तदपरमार्थत्वम् , सत्परमार्थत्यकथन सत्र लोकाभिप्रायानुरोधादिति चेत् ; ; अन्वित एव ज्ञाने सत्कथनप्रसङ्गात् । 'तत्व (तत्रैव) १५ लोकस्य परमार्थत्वाभिप्रायात् ।
__ कस्य पा वस्तुतः परमार्थत्वम् ? पीतजेष्ठनाकारमात्रस्यासषेदनस्येति चेत् ; पीतमपि कीदृशम् ? स्थूलमिति चेत् ; न; तस्यानभ्युपगमात् । "तस्मानार्थेषु न ज्ञाने स्थलाबमा(लामा)म" [१० वा० २।२११ } इति बननात् । परापरपरमाणुरूपमिति घेन् ; तत्परमाणुषु तईि वेदनमेकं प्रदर्शमानमात्मानमपरापरतदाफागनुगतं तदाकाराम (कारांच) २. परस्परब्यसिरेकिणः प्रतिपदात इति कथं प्रत्यक्षसिद्धायान्षयव्यतिरेको न भवेतां यता पीतादेवनयोः पारमार्थिक एवं भेदो न भवेत् ? प्रतिपरमाणु मिस एष तवनं सदयमदोष इति चेत् । कथमद्वैतं कथं वा तद्वदनानां बहुत्वस्य परिज्ञान स्वरूपवेदनभियमेन परस्परमषिषयीकरणात् ? अम्यस्य बैकस्य तत्परिझातुरभावात् । भवत्वेकपरमाणुरूपमेव पीतमिति चेत् ; न तस्यानवभासनात् । न हि निभेदस्य संवेदनस्यावभासन पाझपाहकाविभेदप्रतिभासयत २५ श्व तस्य प्रतिवेदनात् । स्थतो निर्भेदमेव तत् , तदप्रतिभासस्तु तस्योपप्लव एव "झरनस्साभेदिनो भेदप्रतिभासो सुपलवा" [प्र० वा० २१२.१२ ] इति वचनादिति चेत् ; तदुपलवो यदि तस्य स्वत एवं; कथं निभेदत्वम् । न हि स्वत एव भेदेन प्रत्यवभासमान निभेदमित्युपपश्नम् , पीसतयाऽनभासमानस्यास्यपीवत्वरसगास । अन्चत पय तस्य तदुपला स्वतस्तु सन्निर्भेदमेवामभासत इति चेत् ; कथं सईि तस्यासस्वोपपादनम् , यथातत्वं प्रतिभासमानस्य तद- ३०
झाने तर-आ०1०1०२त्त एष प० । अत्र लाडपत्रं श्रुतिसम् । ३-स्यापरमा आग,.. भत्र साप त्रुटितम् ।