SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ . २६६ Preferrertaरणे [ २२५५ [सत्] सम्यग्ज्ञानं "प्रामाण्यं व्यवहारेण” [प्र०वा० १।७] इति वचनात् । यंत्र तु सदभावः वैमिरिककेशादौ मिथ्यैव ज्ञानम् "केशादिनर्थोऽर्थाधिमोक्षत:" [प्र००२११] इति वचनादिति चेत्; अनाकारमेव तर्हि विज्ञानमभ्यनुज्ञातव्यम्, व्यवहारस्य तथैव भाषात् । न हि व्यवहारी नीलमेव विज्ञानमनुमन्यते 'नीलमहं वेद्मि' इति नीलादन्यत्रैव साने ५ तदभिनिवेशनात् । न चास Farvasna विनेति निर्निमितमुपपन्नम् । सत्यपि तथा व्यवहारे प्रकाशनियमाय साकारवाद इति वेस्; न; हेतुबलादेव तत्रियमाश्च विषयाकारात् । एतदेवाह-न प्रतिविस्वतः । प्रतिविम्वं विषयसारूप्यं न ततः प्रकाशनियम इति । कवत् ? इत्याह- अन्तरेणापि विनापि । किम् ? ताद्रूप्यं विषयाकारत्वं ग्राह्यग्राहयोनयः सप्तोर्व्यवहारो विद्यमानयोरिति । विद्यच एव व्यवहारतो नीलतद्वे१० वनयोरन्यत्वम् । न चैवमनुभव इति चेत्; न; अन्वयव्यतिरेकानुभवस्यैव भेदानुभवत्वात्, अन्य विज्ञानमनुभूयते व्यतिरेकवश नीलादिकम् । तथा हि १५ २० २५ पीते प्रवृत्तं प्रत्यक्षं यदान्यत्र प्रवर्तते । सदा तदन्वितं पीतं व्यतिरेकि च दृश्यते ॥ ६८८॥ पीतादव्यतिरेके सुमहत्तस्याम्ययः कथम् ? | forts a defer दर्शनं सार्वलौकिकम् ॥६८९॥ पीतं मया पुरा दृष्टमधुना दृश्यते परम् । streets are स्वोऽनुभव निर्णयाम् ||६९० ॥ अभेदे त्वन्दितानापीतमप्यन्वितं भवेत् । न हान्वितादमिनं तदुपपन्नभमन्वितम् ।। ६९१॥ विषयान्तरसारः प्रत्यक्षस्य तदा कथम् । पीतस्यैव सदा विस्वज्यानान्यतिरेकिणः १ ॥ ६९२ ॥ अन्वयव्यतिरेकेऽपि यद्यभेव प्रकल्पनम् ! ज्ञानयोर्लोके न किञ्चिद्भितो त्रजेत् ॥ ६९३॥ frogramera भेदोऽन्यत्रापि नापरः । असा कथमन्यत्र भवेत् ॥ ६९४ ॥ T बालोपानमेव यदन्यव्यतिरेकाभ्यां भेदप्रकल्पनम् प्रमाणाभावात् । safe कुचियावृत्तमित्यपि प्रमाणमस्ति प्रत्यक्षस्य तत्राप्रवृत्तेः । प्र feerefore भावनां प्रतिपत्तव्यं तथा उद्धेतोर्नियमाम पौर्वापर्यम् अतिप्रसङ्गात् । च च तदप्रतिपतों सतस्तदन्वयव्यतिरेकपरिज्ञानम्: तस्य वदविनाभाषाम् । असति ब १०, ६०, प० । २ अर्धकुमावत् । ३ नाभिशय प्रत्यक्षम् अम्बितम् पीतनद ६ सामस्य । पौर्वापर्याप्रतिपत्ती ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy