________________
२६४ न्यायविनिश्चयषियरण
[२३५ "अन्यस्यानुपकारिणः ॥ व्यक्तौ व्यज्येत सर्वोऽथ:" [अ० वा०२१४१८) इति । यशान निबन्धनम्-'न समानमारा हेतुतः दयाहाटी : अम्बापो प्रहाणे च
सर्वमेव गृह्यत" [प्र०कार्तिकाल०] इति ; संवपि प्रत्याख्यासम् ; न हि कालसाम्याविषयपरि५ ज्ञानं यदयमतिप्रसङ्गः, किन्तु शक्त, तस्याश्च स्वहेतुबलभाषिनो नियमात् नियतस्यैद
समसमयस्यान्यस्य वा परिज्ञानमिति किगतायता न पर्याप्तम् १ बस इदं बालविमलम्भनमाकारपरिकल्पनया कम्प्यने । कथञ्चार्यम् "स्पर्शस्य रूपहेतुत्वात्" [प्रवा० १९८४] इत्यादिण्याख्याने "परस्परवियोगेन समानकालयोरपि हेतुत्वात्" [प्रत्यार्तिकाल. ]
इत्यनेन समसमयस्यापि स्पर्शस्य रूपहेतुत्वं प्रतिपादचोय निबन्धनकारः तादशस्यैवार्थस्य १० बानहेतुतां प्रत्याचक्षीत ? यत इदम् न समानकालस्य" इत्यादि सूक्तं भवेत ? तत्य प्रज्ञाकरोऽपि विस्मरणशील इति सविस्मयमस्मच्चित्तमावर्तते ।
यपि हेतोः प्रकाश्वप्रकाशनियम एव "तद्धेतोनियमो यदि "[प्रका०२१४१८] इत्यनेन पूर्वपक्षयित्या समाधानमुक्तम्- "नेपायि कल्पना ज्ञाने" प्रवा०२१४१९] इति । निषन्ध.
नमत्र-"[न] प्रतिनियतग्रहणपनया कल्पनया } हेतुनियमो हि पदार्थानां स्वरूपे, १५ कार्यकरणे दा ? न तावरस्वरूपे ; स्वरूपप्रतिनियमे हि कारणतः स्वरूपमेव सयोस्तथाभुतं
यदवभासते ततः स्वरूपावभासनमेव प्रसक्त तत्पूर्वकारणाधीनं न परस्पराधीन मिति न परस्परं ग्राह्यग्राहकभावः समानकालतयोदयात् । यदधीना हि त्योर्मायग्राहकता तेस्थ हि तौ ग्राह्यग्राहकापिति युक्तम् । न च संविदितात् स्वरूपादपरा प्रावग्राहकता ।
कथं तर्हि 'ग्राहकोऽहं ग्राह्यं ममेदम्' इति प्रतीतिः ? न; सदपरस्य सम्बन्धस्याप्रति२० भासनात् । कल्पनामात्रमेव अनादिवासनाधीनमेतत् । तथा चोक्तम्-'सव्या
पारमिवाभाति" [प्र०वा०२१३०८] इति । तस्मात्स्वरूप खहेतुनियमान प्रााग्राहकभावः । अथ कार्यकरणे हेतु नियमा, तदापि यदि ताभ्यां प्रतिनिपतस्य कार्यात्मनो जननम् ; कथयिय ग्राह्यग्राहकभार: सहकारिभाव एव भवेत् ? न च तावता यायग्राहक
भावः, तस्मान हेतुतो ग्राह्यग्राहकभायः" [प्रत्यातिकाल.] इति । तत्र स्वरूप एव हेतुनियमः, १५ च तावता स्वरूपप्रतिभासनमेव नीलतवेदनयोः । नीलस्य हि खहेतुनियतं प्राशस्वं नियतवेदना
पेक्ष्मेव न तु निरपेक्ष तत्कर्ष सस्य स्वतोऽवभासनम् ? तद्वेदनस्यापि तनियतमाहकत्वं नियत्रनौसापेक्षं स्वापेक्षच, वत्कथं तस्य स्वाषभासनमेव । न चैवं सति कारमेव नीलस्य प्राहक माझञ्च द्वेदनस्य' इति चोद्यम् ; नीलमदनयोः परस्परापेक्षस्यैव प्रामाइकभावस्य कारणेन
'असम्बर -80 दातिकाल 1 २ प्रहाकर मुमः । ३ सस्यापि रुप-मा०, ३,. १ का कारण का श्रा, कार्यकारना प०५ ५ तस्य हेतौ बाव.१०१६ संविदितस्वरूभा०, 4,401 संचिदितस्वस्वरूप'-प्र. वानिकाल-10-रूपस्यवहे- १०, २०, प०। ८वहे सुदि यतमाइस्थम् ।