SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव २६३ ___ अभिमुली लिप सि न पुन: शिक्षा सुद्धि; यिक्तिः तदन्या अनभिव्यक्तिः आकारवती व्यक्तिः तस्याम् , आत्मसमर्पणं स्याकारनिवेशनम् अतीतस्य सज्ञानात्माच्यविषयस्य 1 कथम् न कम्चिन् अवगम्यत इति शेयः । ततो भिन्नकालविषय प्रश्नमुत्तरच प्रतिपादयता तत्परिज्ञानमभ्यनुनावव्यम् । तस निराकारयैव व्यक्तय उपपछत्त इति उपपन्न सक्यथानुपपत्या तव्यक्तिव्यवस्थापनम् । तदेवाह असतो ज्ञानहेतुत्वे व्यक्तिरव्यभिचारिणी । इति असतः अतीतस्य तस्य ज्ञानकाले व्यतिक्रमात् ज्ञानहेतुत्धे स्वाकारज्ञानजनकत्वे व्यक्तिः निराकारा वित्तिः, अन्यतस्तस्परिज्ञानयोगात् अव्यभिचारिणीप्रमाणमिति यावत् । यदि निराकार व्यक्तिः कथं पुलः प्रकाशननियमः-नीलस्यैवार्य प्रकाशो न पीता।' इत्येवं रूप इति चेत् ? अत्राह प्रकाशनियमो हेतोयुद्धेन प्रतिविम्यतः | अन्तरेणापि ताद्रूप्यं ग्राह्यग्राहकयोः सतोः । इति प्रकाशोऽधिगमः तस्य नियमोऽवधारणमुक्तरूपम् , स कस्याः सम्बन्धी ? बुद्धेः प्रत्यक्षलक्षणायाः ततस्तस्य भावात् । स कुतः ? इत्याह-हेतोः युद्धों हेतुरिन्द्रियादिलक्षणः प्रकाशावरणक्षयोपशमाविसव्यपेक्षस्तत इति । एतदुक्तं भवति स्वहेतोरेव बुद्धिः नियतप्रकाश. १५ शक्तिकत्वेनोत्पन्ना यतो लियत एव ततो विपलप्रकाश इति । अवश्यान्युगमनीयश्चार्य स्वहेतुनिवन्धनः शक्तिनियमो भावानाम् , अन्यथा 'नोलज्ञानस्व नीलवत्पीताश्योऽपि किन्न सर्वे हेतयः तज्ज्ञान वा नीलबस्किन्न सर्वेषां कार्यम् ? कारणत्वेन प नीलस्य आकारथितृत्वे संदविशेषात चक्षुरादयोऽपि ज्ञानस्य कुतो नाकारयितारः ? कुतो का स्वलक्षणदर्शनं नीलबरक्षणभङ्गादावधि न निश्चयमुपजनयति यतस्तत्र समायेयः तब्यवच्छेपार्थमनुमानकद परिकल्प्येत' इत्या. २० धतिप्रसङ्गपर्यनुयोमे कः पर; परिहारः ? ततो यथा शक्तिनियमादेय अत्र कारणत्वादिनियमः तथा प्रकाशनियमोऽपि बुद्धरिति व्यर्थ तदर्थमाकारपरिकल्पनम् । न चालीवपरिज्ञानार्थम् ; तस्यापि शकित एवोपपत्तेः । ततो यवन यार्तिकम् "ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य । . जनकत्वेन पूर्वेषो क्षणिकानां विनाशतः ।। शक्तिः कुतोऽसतां ज्ञानात्" [प्रश्वा०२१४१७] इति; तत्पतिविहितम् । सन्निधानं यदि प्रहनिबन्धनं भवेदतीतस्व शब्दादेरहणम् असग्निभनात् । न चैवम् । शक्तेस्तनिबन्धनत्वात् , तस्याश्च मित्रकालभावापेक्षयापि भावान , अभ्यथा तदररिज्ञानमेवेति निवेदितत्वात् । यदपि समानकाले परित्रानेऽतिप्रसङ्गपरं वार्मिकम् , अभिमुखिदिमाग, ब। २दयत्ति त- मा०, २, ५० । ३-स्य शान-बा०, २०, २० । नालज्ञान या । ५ कारणत्वाविशेषा। ६ 'विक कुतोऽसता-३० वा. ग्रहपनिम्न्धनत्वात् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy