SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २६२ न्यायविनिश्चयविवरणे द्विचन्द्राविर्य (दिव्य) क्तिर्भवेन । ततो विधाराद्वाधक निवेधता तस्य तदभावज्ञापकत्वमनुमन्त व्यम् । तथा च विचन्द्रादेरपि मिछिदभावमयबोधयन किन्न बाधकं भवेत् ? तस्य प्रतिभासे कथममायबोधनमिति चेन् ; कवं बाधकस्य ? तदपि मदीयमेव चोणमिति चेत् ; उच्यते भवेदिदं चोयम् , यदि प्रतिभासनादेव सत्यम् , सति तसिस्न् कथमभावोधनं विरोधादिसि ? न ५ दैवम् , अर्थक्रियासामादेव सत्वोपपत्तेः । प्रतिभासनमाधादेव तु सत्त्वे नित्यादेरप्रतिषेध. प्रसङ्गात् , तस्यापि स्वसाहिणि विज्ञाने प्रत्यवभासनात् । नास्स्येव तादृशं झानं लोक इति चेस; कीरशमस्ति? सौगतकल्पितमनित्यादिविषयमेवेति चेत् । नः विप्रतिपत्त्यभावप्रसन्नान् । सथा च व्यर्थमेव प्रमाणशास्त्रप्रणयनं तस्य प्रमाणविजयविप्रनिपनि निराकरणादात स्वत एव च तेदभावे किंवदन सत्प्रणयनप्रयालेन किंशके पारलिमापादनप्रयासयत् । सोऽपि नास्त्येवेति १० शेत् ; ; स्मृत्वात् । भ्रम एषायं तवेति चेत् ; किमिदं भ्रम इति ? असत्यपि "तत्प्रयासे तत्परिज्ञानमिति चेत् ; अस्ति ताई प्रतिभासनमसलोऽपि इति कथमुपलभ्यमानस्थाभावज्ञापनमनुपपन्नम् । यतः किरियरकस्यचित अधक न भवेत् । ततो माधवत्त्वादुपपत्रं द्विचन्द्रादिध्यायभिचारित्वं नार्थव्यक्तविपर्ययात् । विपर्ययातिपसिनाभ्यासे स्वतः, मन भ्यासे च परतः । न देवमनवस्थानम् । पर्यन्ते कस्यचिभ्यासपतो ज्ञानस्यावश्यम्भावात् । १५ तवाह-व्यक्ति निराकारयुद्धिः अव्यभिचारिणी व्यभिचारशीला न भवति, ततो बहिरर्थप्रतिपत्तिस्तत श्वेति भावः। 'निराकारल्यक्तिरेव गस्ति नीलादिसुखादिन्यतिरेकेण तदसम्प्रतिपत्तेस्तरकथं स्वधिव्यभिचारित्वं तस्या इति चेत् ? न; स्वसंवेदनतरसत्प्रतिपत्तेर्निवेदितत्वात् । अपि च, निराकारैर अहिरर्थष्यतिः, "मिन्नकालम्" [प्र. का० २२४७ ] २० इत्यादिप्रवनस्याम्यथानुपपचेः । न हपरिज्ञातविषयः प्रेक्षात्रता प्रश्नः । परिज्ञानाच भिनकालस्वार्धस्य न प्रत्यक्षात ; तेन "पृथक तस्याप्रतिवेदनात् । पृथक प्रतिवेदने हि तस्य भिन्नकालाव. गन्यद्वा "तत्त्वं शक्यमवगन्तुम् । न चैवम् , तदाकारस्यैव तेन प्रतिपः, तस्य च तदनुपविष्टाय तात्कालिकत्वात् । नापि तत्कादाचित्कवलिनोपजनितादनुमानाचत्परिज्ञानम् ; "तस्यापि प्रत्यक्ष धनिराकारस्याभावात् । आकारवश्ये तु तेनापि स्वरूपस्यैव परिणानं न पृथगर्यस्येति न ततोऽपि २५ तत्परिज्ञानम् । पुनरपि तदाकारकादाचित्कस्वलिङ्गोपजनितादनुमानात्तत्परिज्ञानपरिकल्पनाया अनवस्थानमसमजसमासज्येत । न चापरं तत्परिजानकारणमिति कथमयं प्रभभिन्नकालं कथं प्रासम्" इति ? प्रश्नोपनियन्धनस्य भिन्नकालवस्तुपरिज्ञानस्याभावे तदनुपपत्तः । कथं वा तश्रेदगुत्तरम्-"हेतुत्यमेव" इत्यादि । तस्यापि भिमकालवस्तु विषयत्वेन तज्ञानाभावेऽनुपपत्ते । तदेवा अतीतस्थानभिव्यक्ती कथमात्मसमर्पणम् । इति । -. -.---.--. -BIMpwritaminytimelinewARiyamire विचारस्य । २-भावमेवयो-मा०, द०,१०।३ भवदिदं आग, घ,१०। ४ निल्यादेव। ५ विवादाभाये । शाखप्रणयनप्रयासः । ७ पात्रप्रययनप्रसा। सर वाघ-भा०,०प०।-रामभा०,०,५011. प्रसक्तस्था-माम०,१०११-तत्वमशाब०,०।९ मिमकालस्य अर्यस्य ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy