SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ १२३४] प्रथमः प्रत्यक्षप्रस्ताव २६१ विशेषणाप्रसिद्धौ च पोधशक्तिः कथं 'तव ? ॥ विशेषणमथान्यत्र सिद्धमयानुवादयत् । भावरूपं हि सनत्र नामावस्य विशेषणम् ।। तदेवान्यत्र नास्तीति यद्येवं प्रतिपद्यते । तथैव प्रतिपयस्य निषेधोऽयं किमर्थकः १ ॥ अन्यथा प्रतिपक्षस्य तथापि न निषेधनम् । प्रागुक्तमेतदेवेति न पुनः पुनरुच्यते । न दृश्यते यदा भाषस्तदा न स्याभिषेधनम् ।। स्मृत्याध्याहृत्य तपास्य क्रियते चेनिषेधनम् । स्मृत्या स्वरूपग्रहणे न कथञ्चिनिषेधनम् । स्मृत्या स्वरूपग्रहणे नाभारस्य विशेषणम् ॥" [ प्र०बार्तिकाल० ३।३३० ] इति चेत् ; फिमस्यं विधारस्य प्रयोजनम् ? न किशिदिति चेत् ; न; निष्प्रयोजनपचनस्य असाधनाङ्गवचनस्येन निहाया ! बाधकसदायपरिज्ञानस्य नाशः प्रयोजनमिति येस् ; न; तस्याजातस्थ तद्योगास् , तत्र 'यद्यजातोऽसौ भावः' इत्यादेर्दोषात् । नापि आतस्य; तत्रापि 'अथ जात कारणातथा सति' इत्यादेः प्रसङ्गस्यापि विशेषात् । अथ येन १५ रूपेण न जातस्तेनास्य : नातेसर; नापि 'अपमान' इत्यादेविकलस्याविशेषात । जन सैल्परिज्ञानस्य विधारामाशः तद्विषयस्य बाधकस्येति चेत् ; न; तत्राप्यस्य प्रसङ्गस्थ तुस्यत्वात् । तस्यापि 'यथा स जातः तेनास्य रूपेण न विनाशनम्' इत्यादिनक प्रतिपादनात् । तन्न तद्विषयस्यापि दतो माशः । तर्हि तत्परिज्ञानस्य निर्विषयत्वं तेन ज्ञाप्यते इति घेत ; किमिदं निषिधनमाम १ तद्विषयस्य बाधकस्यासत्त्वमेवेति चेत् ; न ; तत्रापि 'सदा स २० दृश्यते भावः' इत्यादेरुपसर्पणाव । अपि च, नाप्रसिद्ध बाधके तद्विशिष्टत्वमभावस्य, न च तथा प्रतिपत्तिः तदा भावाप्रसिद्धी इत्यादेयायान् । प्रसिद्ध च तस्मिन् भाव एव नामावः, भावाभाषयोनिपर्यायमेकर विरोधात् । अन्यत्र प्रसिद्धमन्यत्रानुवादोपनीसं निषिध्यस इति चेत् ;न; तत्रापि 'भावरूप हि तत्तत्र' इत्यादर्दूषणस्थानुपक्षात् । न पारिजातस्यानुवादोऽपि । परिज्ञानच न २५ दर्शनभेष, निषेधसमये सदभावात् । स्मरणमिति चेत् ; सेनापि यदि तत्स्वरूपप्रर्ण सम्भवस्यनुवादो न निषेधः, स्वरूपतः प्रतीयमानस्थ तदयोगात् । अथ २ स्वरूपग्रहणम् ; न तर्हि तस्याभावविशेषणत्वम् , स्मृत्या स्वरूपग्रहणे' इत्यादिना स्वयमध्येयमभिधानात् । सतो न विषयाभावस्थापि परिक्षानं सत्कवमुत्तो वाधकामावनिर्णयः ! यतो नि धैर समः भा०,३०,०। २ सदेवान्य-सार, व०,401 विशेषणीभूत वस्तु। ३ नास्तीति रूपेण । प्रतिपाद्यते भा०, २०, ५०, प्र. वार्तिकाल | ५ यथाभावः भा०, २०, २०। मस्थ प्रयो-000, ब०, प... बांधकसदायपरिहाना -पानः प्रवीजनमिति झलनायस्थ था,.,.११-कस्कत्यास-मा०, ब, प० । युगपस् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy