SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ -. mina ...... .. ......... C TED २६० যাখকিনিখবিশী [१३४ अजातस्य कथं तेन सेस्याभावो विधीयताम् । न जातु खरशृङ्गस्य ध्वंसः केनचिदर्पितः ।। जातस्यापि न भावस्य ततोऽभावो विधीयते । "तदस्ति हेतोस्तुशास्ति वाधकादिति साह सम् ।। यद्यजातोऽसौ भावः केन तस्याभावः क्रियते ? दैवरकाः किंशुकाः करताना पुना रजयति ? अथ जातः कारणात् । तथा सति यथा जातस्तथास्ति, कथं तत्र विनाशावेशः? तथा सति तदेव नष्टं तदेव सदिति महदसमञ्जसम् । अथ यथा न ज्ञातस्तधा विनाश्यते; तथा सति अन्यरूपेण जातस्य यद्यन्येन विनाश्यता । नीलादेरन्यपीतादिरूपेणास्तु विनाश्यता ॥ न च तस्य तद्रूपमिति सैव देवरक्तता । तेन च रूपेणासौ पचाद्विनाश्यते । अथ मंदा यदि पश्चाद्विनाश्वेत धूर्व तद्रूपता भवेत् ।। तेन रूपेण जातस्य कथं एवाद्विनाशनम् ? " तदैव तेन रूपेण जातः पवाद्विनाश्यते । पंचात्तद्रूपता नास्ति दैवरक्तः स किंशुकः ॥ पूर्णमेचास्य नाशश्चत्कारणमादेव तत्तथा । नाशकेन पर कार्य किपस्येति निरूप्यताम् ? ॥ एसदालम्बनविनाशेऽपि समानम् | तथा हि यथा स जासस्तेनास्य रूपेण न विनाशनम् । यथा न जातस्तेनापि न रूपेण विनाशनम् ।। व्यर्थकत्वादशक्यत्वात् प्रमाणेनाप्रत त । अर्थस्यास्य "कथं नु स्यात्कल्पनापि सचेतसाम् ॥ "अब आलम्बनामाद ज्ञापयति बाधकः तदप्यसत् यदा स दृश्यते भावस्तदाऽभावो न बोध्यते । यदा न दृश्यते भावो [5दर्शनं तस्य बोधकम् ।। तदा भावप्रसिद्धौ च नाभानः "सविशेषणः । NE.RAPTEMPPE " - FANATAToid:-12 " :- बाधकेन । २ वाश्यप्रत्ययस्य तदालतमस्य । न ज्यादखा-पा०, १० वाध्यम् । ५ स्वकारणात् । ६ अपरूपम् । सर्वघा भाव। सर्वथा प.। 4 पश्चाक्टूपनास्तिो दे-, ०, ५०, प्रवासिकाइ १ ५ जमादकसारनाशरूपेण सापक तु स्यात् ब कथन स्थान नासिकार।।११ अयालय-आ०, २०, ५०1३३ यथा न आ०,२००।१४ तदभाषप्रप.। भाषादर्शभकाले। १५ यस अर्थस्व अभावः क्रियते तेन विशेषनीभूतेन मन मसितव्यम् , ववमारे व धमभापः सविशेषणः । :::.:. : ....: -
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy