________________
%"
:
...
.
प्रायनप्रस्ताव
२५९ अस्मदादीनां रष्टमतीतम् , द्रक्ष्यमाणमनागतमिति प्येत् ; सत्तहि कथं योगिवर्शनापेक्षयापि वर्तमान भवेत् उपरतत्वादनुत्पन्नत्वास । अस्मदादिदर्शनस्यैव तद्विषयस्योपरमानुत्पत्ती न वस्तुन इति चेत् । तस्य ताईि स्यादक्षणिकल्धं पूर्वापरकालव्यापित्वात् । तन्न अस्मदायपेक्षया भावाना. मतीतादित्वात्तबावनोपदेशः । तेषामुपदेशोऽपि वर्तमानतयैव सथैव स्वयं परिज्ञानादिति क्षेत्र ; न तर्हि तदुपदेशशदुपायोपेयभावपरिज्ञागम् , पर्जुमानतयोपदिष्टानां सहावाभावात् । ५ नाहि वर्तमाना एव भाषाः केचित्पामिनदुपाथत्वमुपेयत्त्वं चा प्रतिपद्यन्ते "प्राम्भाः सर्वहेतूनाम्।
प्र. वा० २३२४६ ] इत्यस्य व्याघातात् । अतो व्यर्थमेव तदम्वेषणम् , सोपायहेयोपाइयत्त्वपरिज्ञानस्य तदन्वेषणादिष्टत्वात् , 'तस्य च ततोऽसम्भवात् । ततो न सुभ्सषितमेतत
ज्ञानवान् मृग्यते कवितदुक्तप्रतिपत्तये ।" [za वा० १।३२] इति । सस्माइतीतादितया प्रविपनत्पादेव भानां योगिना तथोपदेश हत्यामकर्तव्यम् , अन्यथा १० योगिन एवाभावापत्तः परासी वर्तमानतयैव सर्व पश्यति; स्वसन्सानभाईदलः पूर्वोत्तरसमयभाविनिरवशेषक्षशनाप तथैव पश्यतीति नासो कस्यचित्कार्य पूर्वाभावात् , नापि कस्यचित्कारमामुत्तराभादादित्यसन्नव खरविषाणवत् । तस्तंभावमनभ्युपगच्छता यथास्वकालभाविन एव तान् स पश्यतीति वक्तव्यम् । तथा च "सैरेव व्यभिषारादयुफमेतस्-'अतीतादिकमपि वर्तमान प्रत्यक्षविषयत्वात प्रसिद्धवर्तमानवस्' इति । तस्मात्तसत्कालभावितयैव अतीतादेरस्म- १५ दाविप्रत्यक्षव्यक्त्वापि प्रतिपतिः, न सस्था: कालव्यत्ययलक्षणो व्यभिचारोऽस्ति । तदेवाहव्यक्तिरव्यभिचारिणी।
साकारमेव तु विज्ञान व्यभिचारि द्विवन्द्राहिरभावेऽपि तदाकारस्य मानस्थोपलम्भात् । न "तन्मात्रासवस्तुप्रतिपतिर्विशिष्टादेव अहि वोपनीताततस्तत्परिक्षानोपगमात् , लस्य चाव्यभिचारादिति चेत् । स्थादेतदेवं यदि बहिर्भावस्य पृथग्दर्शन भवेत्-'इदं बहिर्भावोपनीत- २० माकारवद्विज्ञानम् इदमन्यथा' इति । न चैवम् , सर्वश ज्ञानाकारादेव सत्प्रतिपक्षी, वस्य च सत्यसति चार्थे विशेषाभाषान् ।
__ मन्त्र निराकारापि व्यक्तियभिचारिण्येव "द्विचन्द्रादौ बहिरसत्यपि तदर्शनात् । निर्बाधात् तव्यतिरव्यभिधारिण्येष, द्विषन्द्रादिश्यक्तिरतु बाधावतीति चेत् ; न; बाधकस्यासम्भवात् । तथा हि
"बाधकः किं तदुच्छेदी किंवा ग्राह्यस्य हानिकृत् ।
ग्राह्याभावज्ञापको वा यः पक्षाः परः कुतः १ ॥ . यदि आपको माध्यप्रत्ययस्थामावं करोति तदालम्बनस्य वा; तदा "तत् जातम् , अजातं का?
वस्तुनः । २ अतीतादीनाम् । ३ अर्यकारणभाव । । योग्यन्वेषणम् । १-यसत्परि-आ-०३० । तरवपरिज्ञानस्य । . योगिता तो न संभ-श्रा, ००१८ दृश्यले मा०, २०, ५० योग्यभावम् । १. अतीतादिमिरे । तदाकारानमात्रीपलम्भात् । १२ -सिर्विशेषादेव भा० म.प.! यसद्धिचन्द्रा-बा,य.व तद्धि चन्द्रा-401 ११ वाध्यम् ।