SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ I : २५८ न्यायविनिश्चयविवरणे [ ९११३४ तत्रापि फिमिदं वर्त्तमानत्यमेव नाम ? प्रत्यक्ष विपयत्वमेवेति चेत्; न; साध्यस्यैव हेतुयोगात, तद्विषयत्वमेव हेतुस्तदेव साध्यमिति कथमिव न्यायवेदिनः प्रतिपद्येरम् ? 'अनित्यम् अनित्यत्यात्' इत्यादित साध्यत्वानुपपत्तेश्च सिद्धत्वात् । सिद्धं हि तद्विषयत्वमतीतादेः । ५ सिद्धमेव साध्यम्; असिद्धस्य तस्येन प्रसिद्धत्वात् । वर्तमानत्वं वर्त्तमानव्यवहारविषयत्वम् तदेशातीतादौ प्रत्यक्षविषयत्वेनोपपद्यते न हि विषयत्वादन्यत् सव्यवहार निबन्धनं Free त्वेन प्रसिद्धेऽपि वर्तमाने प्रतिपत्तेरिति चेत् किमेवं नीले पीतव्यवहारforest read ? प्रसिद्धे पीले सद्विषयस्यैव तयवहारनिबन्धनत्वेन प्रसिद्धेः, तस्य च atest भावात् । एवं लोको न क्षमते वस्य तथा प्रकल्प नाभावादिति चेत्; न; अन्यत्रापि तुल्यत्वात्-लोकस्थातीतादावपि वर्त्तमान व्यवहारकल्पनस्याभावात् । वर्तमानकालसम्बन्धित्वं ९० वर्त्तमानत्वमिति चेत्; न; कालस्य तत्र प्रमाण (ना) भावोपन्यासेन स्वयं प्रतिक्षेपात् । अप्रतिक्षेपेऽपि यथा कस्यचित्प्रयक्षविषयस्य वर्त्तमानकालसस्यन्धाद् वर्तमानत्वम् एवम् अतीतादिकाल सम्ब धादित्यमपि भवेदिति कथं सर्वस्य प्रत्यक्षविषयस्य वर्त्तमानत्वोपपादनमुपरोत ? ' यदि चार्य निर्वन्धः प्रत्यक्षवेवं वर्त्तमानमेव नातीतादिकमिति तर्हि प्रत्यासनव यू दिकमित्यपि भवेत् । शक्यं हि वक्तुम् 'पर्वतादयोऽपि दूरादित्याभिमताः प्रत्यासन्नाः १५ प्रत्यक्ष पीकूपादिवत्' इति । प्रत्यक्षवचनाशैवक्षित, प्रत्यक्षेणैव पर्वता दूरादित्वस्य प्रतिपत्तेरिति चेत्; न; अन्यत्रापि समानत्वात्, अतीतादावपि वर्त्तमानकल्पने प्रबाधनस्याविशेषात् अतीतादेस्तीतादितयैव प्रत्यक्षेण प्रतिपत्तेः । अतीता प्रत्यक्षमेव न वर्तते काले तस्याभावात् परप्रसिद्धेन तु तस्य विषयत्वेन वर्त्तमानत्वापादनभिति चेत्; दूरे 5 1 farad " दापि न सत्प्रवर्त्तते तद्देशेऽपि तस्याभावात्, अतदेशेऽपि तत्प्रकृतौ अतत्कालेऽपि स्यात् । २० अवश्यं चैतदेवमभ्युपगन्तव्यम् कथमन्यथा योगिप्रत्यक्षस्यासीतादौ प्रवृत्तिः ! वर्तमानमात्रशेषज्ञत्वविरोधात् । तदपेक्षया सर्व वर्तमानमेवेति चेत् कथमेवमतीता दिल्वेन भाधानामुपदेशो वर्तमानवयैष तदुपपत्तेः वर्त्तमानतया प्रतिपक्षस्यातीतादित्वेनोपदेशे संस्वषद्रकत्वेन प्रामाण्या भावानुषङ्गात् । अस्मदाद्यपेचयाऽतीतादित्वमप्यस्येव तेषामिति चेत्; अरमदादेरेव तर्हि तथा तदुपदेशो युक्तो न योगिनः, तदपेक्षया "तेषु "तदभावात् । २५ * वेदम् अस्मदायपेक्षयापि तेषामतीतादित्वम् ? अदर्शनविषयत्वमेव । "तस्मादतीतादि पश्यतीति कोऽर्थः ? अन्येनादृश्यमानं पश्यति" [ ४० वार्तिकाल० २४१३८] इत्यलङ्कारवचनादिति चेत्; न; तात्कालिकस्यापि व्यवहितविप्रकृष्टादेरन्येनादर्शनसम्भवात् । मानं कथमस्त उपलम्भलक्षणत्वात्सताया इति चेत् ? किमिदानीं यावदेव यमस्मदावेसाववेनास्ति ? तथा चेत्; योगिनापि तावदेव दृश्यमिति न योगीरयोः कधिद्विशेषः स्यात् । १ - मानवं नाम आ०, ५०, प० । २ वि । ३ व्यवहारनियमत्येन । ४ " प्र केनापि गतिः कालस्य विद्यते ।"-प्र० वार्तिकाल० ११३८ । प्रत्यक्षवेद्यम् । ६ अतीतकाले योग्य पेक्षया । ८ दिवे आ०, ब०, प०१५ योगिनः १० अर्थे । १ अतीतादित्वाभावात् । १२ किभेदनम् प०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy