SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ १३४] प्रथम प्रत्यक्षमाया येत् ; कार्यकाले कार्यस्य विद्यमानस्याद् व्यर्थ सामर्थ्यम् । एवं हि कार्यस्य कालो यदि तदर कार्यस्य सत्त्वम् । तस्मात् प्रारोध सत्त्वं सर्वहेलूनाम् । अतोऽर्थोऽपि हेतुर्न फलभूतस्वपाइकविज्ञानसमानकालभावी । तदुस्तम् "असतः प्रामसापात्पश्चाश्चानुपयोगतः । प्राग्भावः सर्वहेतूनां नातोऽर्थः स्पषिया सह ।।" [x०वा०२।२४६] इति । ५ भयतु सहि समाविन एवं विश्व तव पुत्भन शाने अन्धादिति चेत् ; न; ज्ञानकाले तस्याभावात् । न हासप्तस्वकाले तद्विषयत्वम्, एवं हि निर्विषयत्वमेव ज्ञानस्य स्यात् । साकारवादिना तु भायं दोपः, स्वाकारखानहेतुतथैव तस्य सहिपन्यत्वोपपत्तेः । तदप्युक्तम् "भिन्न कालं कथं ग्राहमिति चेद्वायता विदुः। हेतुत्वमेव युक्तिशा ज्ञानाकारापणक्षमम् ॥” प्रध्या०२॥२४७] इति । १० सत्रा अतीतस्पानभिव्यक्ती कथमात्मसमर्पणम् ॥३३५१ असतोऽज्ञानहेतुत्वे व्यक्तिरव्यभिचारिथी । इत्ति यदि ज्ञानकाले अतीतस्य दखेतोरभावात अनभिव्यक्तिः अप्रतिपत्तिः ताई तस्यामभ्युपगम्यमानायां धमात्मसमर्पणं संबेदने स्वाफारोपनिधानम् ? 'अतीतस्य' इति १५ सम्बन्धः । कदैतदिति चेत् ? असतो ज्ञानकाले अविद्यमानस्यावीतस्य अज्ञान हेतुश्चे ज्ञानहेतुल्याभाघे तद्धेतोरेव हि तन्त्रात्मसमर्पों परस्याभिप्रेतम् "हेतुत्वमेव युक्तिज्ञाः" इत्यादिवचनात् । असमा ज्ञानकाले यदि तद्धतुत्वं सद्वेवस्वमपि स्यात्, निर्दिषयत्वमेवं संवेदनस्य स्यात् । 'ससस्य वेद्यम्' इति 'सन्न अयम्' इत्यादिति चेत्; तिहेतुकलमप्येवं स्यात् 'असत्तस्य हेतुः' इत्यत्रापि 'सन्न हेतुः' इत्यर्थात् । स्वकाले सस एव हेतुत्वान्न निर्हेतुकरव. २० मिति घेत्; निविषयत्वमपि न भवन, स्वकाले सत एव तस्य तद्वेद्यत्वात् । अन्यकोलस्यापि चेपत्ये तदविशेषात चिरातीतमपि वेयं भवेदिति न तत्र प्रमाणान्तरकल्पन फलयल, प्रत्यक्षत एव सिरोरिति चेत् ; न; हेतुत्वेऽप्येवं प्रसङ्गात् । अन्यकालत्वाविशेषेण चिरातीतस्यापि हेतुत्वे स्वात्मसमर्पणे व प्रत्यक्षसिद्धः प्रमाणान्तरवैफलस्य चाविशेषात् ! शक्षस्यथ हेतुत्रम् , म च चिरातोतस्य शकत्वम् अनन्तरस्यैव संवेदनोपजनने सामर्थ्यान् , ततो नायं प्रसङ्ग इति चेत्, न; २५ सङ्गान्तरस्याप्येवमनुपपत्तः । शक्यस्यैव हि बंधत्यम्, न चिरातीतस्य शक्यत्वम , अत्यकालातीतस्यैव तद्विरा ( तनित्ति) प्रति शस्यत्वात । तदेवाह-व्यक्तिरव्यभिचारिणी। यक्तिः अतीतस्य प्रतिपत्ति व्यभिचारशीला अनन्तरवश्विरप्रवृत्तेष्वप्रथः।। यत्युनरेतत-अतीतादेरपि प्रत्यक्षविपयत्वे वर्समानत्वमेव अभिमतबर्तमानवमिति १ कार्यान प्राक्काले । तदाकारस्य-आर, ब०, प० । २ प्रबन्या-मार, ब०, ५। ३ कपडच दात्मसमपन्न संघवनस्था-आ०, -1 सदससस्पा , प. .। ५ करलेस्यापि , ५०। ६ -सत्वादवि-भा०, २०, ५० ७ प्रमादकालान्तरस्याम्मेव- भा०, ०,१० |
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy