________________
न्यायविनिश्चयविवरणे
[ ११३२ चित्रार्थनानयश्चित्रं वस्तुरूपं न कि बहिः ।" ! ] इति । विचारासहत्वान्न पहिः स्थूलरूपं परमार्थः इति चेत् ; न; अन्तरपि तदसहस्वस्य वस्यमाणत्वात् । मा भूदुभयत्रापि तदिति चेत् ; असतः कथं तस्यावभासनम् ! मरीचिकातोय
यदिति चेत् ; न; स्वतोऽवभासने तयसत्त्वविरोधात् , स्वसंवेदनस्य मिध्यावानभ्युपरमात् । ५ अन्यतोऽपि ३ निराकासन् तदक्भासनम् ; साफारशदवैफल्यापत्तेः । आकारवरचे तु तदायसदेव भवेत् असदाकारत्वान् । तस्याध्यान्यतस्तथाविधादवमासमिति चेत् ; न; अनवस्यानात् । मा भूवयमासनमपि तस्येति चेत् ; न; महत्वात । दृष्टं हि तस्यावभासनम् , तदपहले नीलादौ निरंझे का समाश्वासो यत्र दर्शनगन्धोऽपि नास्ति ? भवतु सर्वाभावः तस्यापि फैश्विरप्रतीक्षणाविति चेत् ; ननु इसमबद्भुतमवभाति यत् सर्व नास्ति, तत्प्रतीक्षणं च विद्यते इति । तदप्युक्तम्
____ "चित्रमेकमनिच्छद्भिश्चित्रं शून्यं प्रतीक्ष्यते" [ ] इति । तन्न स्थूलाकारस्य प्रतिक्षेपो न्याय्यः ।
माध्यसत्त एव तस्य प्रतिभासनम् । म व मरीचिकादोयमत्र निदर्शनम् ; तस्याप्यसयः साकारवारे प्रतिभासायोगात् , पूर्वोक्तन्यायात् । ततः स्थूलाकारमेष दर्शनम् , तस्य च साधार
णाकारतया विकल्पत्वमशासनाप्रभवत्वेऽपि समानम् । न समानम् अननुसन्धायित्वाम् , अनु. १५ सन्यायित्वं हि बिकल्पकतम् , तदभावारसाधारणाकारमपि दर्शन निर्विकल्पकमेवेसि चेसन
पासनाप्रभवत्वेऽपि समानत्वात् । वस्प्रभवस्थापि स्थूलप्रतिभासस्याननुसन्धायित्वाविशेषान् । सथापि तस्य न पासना कारणमिति चेत् ; विकल्पस्यापि न स्यात् । सतो निर्विकल्पाविकल्पस्येव निराकारादेवार्थाई आकारवतोऽपि ज्ञानस्योत्पत्तिसम्भयात् न वदाकारादर्थस्य ताशस्थानुमानमुपपन्नम् । एतदेवाह--प्रमाणान्तरतोऽगले प्रत्यक्षादन्यत्प्रमाणं तदन्तरम् अनुमान तरमाद् अगतेस्पतिपत्तेः 'अर्थरूपस्य' इति । तथा च निषिद्धमेतम्-"नहाभ्यामर्थ परि. छिध प्रवर्त्तमान" [ इति, प्रत्यक्षानुमानयोरन्यतरस्याप्यर्थस्याप्रतिवेदनार । सहः स्थितम्--
सामान्यमन्यथासिद्ध न हि ज्ञानार्थयोस्तथा ॥
अष्टेरर्थरूपस्य प्रमाणान्तरतोगतः । इति ।
रमात्मतम्-निराकारस्वे ज्ञानस्य कस्तस्य विषयः स्यात् ? समकालो नीलादिरिति चेत् ; न; वन प्रतिबन्धाभावात् । प्रतिबन्धस्यापि सद्विषयत्ये सर्वस्य सर्वदर्शित्वप्राः । हेतुत्वेन प्रतिवश एव सोऽपीति बेत् । न तर्हि तत्समफालत्वम् । न हि हेतोः फलेन समकालत्यम् । तत्त्वे हि प्रागसस्थम् , असतश्चासामध्ये प्राक् । पश्चात्कार्यकाले सामर्थ्यमिति
परमार्थमिति बा०, ०,१०।३-भासमाने अर०,१०,५०।तत्वाय वि-श्रा, ब०,५० नियाँ-बा०, ८०, ५.१ ५ सत्प्रतिभासस्यापि । पानाप्रभवस्थापि। -रादेवासाधारणाकारक्तोऽपि ०५.1 प्रतिबन्धरहिसस्यापि । ८ तुलना-प्रथासिका २१९४७ ।