________________
प्रथम प्रत्यक्षप्रस्तावः
भक्त्वन्यत एव तत्प्रतिपत्तिरिति चेत् । सदाप यांचे प्रत्यक्षमस पर दोष:--सारूम्यानपेभे ततस्तस्परिनाने सारूप्यकल्पनावैकल्यस्य, तपेक्षे सतस्तत्प्रतिवेदने परस्पराश्यस्य चाविशेषात् । पुनरपि प्रत्यक्षान्तरात्तत्प्रतियत्तिकल्पनायामनवेस्थानान् । ततो नान्यसोऽपि प्रत्यक्षादर्थवेदन सम्भवति । तदेवाह-"प्रमाणान्तरतोऽगते' इति । प्रत्यक्षाटन्यत्प्रत्यक्ष प्रमाण तदन्तरं तस्माद् आपतेरप्रतिपः 'अर्थरूपस्य' इति ।।
___अनुमान्यत्तत्प्रतिपसिरिति चेत् ; न लिङ्गाभावात् | मीलाधाकार एव लिङ्ग तस्यार्थकृतत्वादिति चेत् । अत्र विश्वरूपस्य प्रत्ययस्थानम्--"क्क तन्निवन्धन ज्ञानस्याकारवत्वं दृष्टं येनैवमुच्यते ! आकारद्वयदर्शनाभायात् । न हि ज्ञानाकारादन्योऽर्थाकार उपलभ्यते यतस्तस्कृतत्वं ज्ञानाकारस्योपलभ्यते ! उपलम्भे वा तस्यापि प्रतिभासमानखात्-झानाकारतैवेति तनिबन्धनमन्य एकाकार उपलब्धव्यः । तत्राप्येवंकल्पनायामनवस्थैः । १० ततोऽर्थस्य मात्रेण सचाभ्युगमो न प्रमाणनिवन्धनः" [ ] इति; सनयुक्तम् ; अन्वयनलात् तदनुमानानभ्युपगमात् । न हि बौद्धस्म संधेदनाकाराद्विस्थाकासनुमानम् अन्वयत्रलात् येनैवप्रसङ्गः स्यात् , अपि तु व्यतिरेकसामादेव । तथा म सस्य वचनम्-"चक्षुरालोकमनस्कारेषु सत्स्वपि न भवति स्तम्भशून्याभिमते स्तम्भाकारमताधिज्ञानम् , अन्यत्रझटिति एव भवति ततो ज्ञायते-अन्येन केनचिदत्र यस्तुना भक्तिव्यम् , यदभावादन्य- १५ त्राभाषः स तथाभूतोऽयः प्रमेयो बाहाः" [प्र.यातिकाल ३६३९०] इति । व्यतिरेकवलादपि गमनमनुमानमित्ति प्रसिद्धमेध । नैयाधिकस्यापि अन्त:करणादेरतत ऐन प्ररिपतेः ।
'भवतु सहि व्यतिरेकवलादेव ज्ञानाकारस्य लिङ्गममिति चेन् ; न; असिद्धत्यात । असिद्धो हि सदाकारो निराकारस्यैव ज्ञानस्यानुभवात , तत्कथं तस्य व्यतिरेकः ? सिद्धस्यैव क्वचित्तदुपपत्तेः। सिद्धेऽपि तदाकारे ततोऽर्थस्य नाम्वादशस्यानुमानम् । सारूप्याभावप्रसङ्गाल । 'अन्या- २० दृशश्वार्थः, सरसरूपच संवेदनम्' इति न्याधातात् । अथ या संवेदनं नीलरूपं ताशस्यत्र ततोऽनुमानम् ; कुत एतस् ? वारशादेव ताशस्य सम्भवादिति चेत् । न; अन्यादृशादपि सारशस्य सम्भवदर्शनात् यया निर्विकल्पाविकल्पस्य । संत्रापि विकल्पवासनासहायादेव विकल्पस्वमिति चेत्, आकारवत्वमप्याफारवासनासाहाय्यादेव किन स्यात् यतस्ततोऽर्थस्य वारशस्यानुमानम् ? बासनाप्रभवत्ये विकल्प एवं दर्शनं भवेदिति चेम् : किमिदं विकरूपत्वं नाम ?, २५ साधारणाकारत्वमिति चेत् ; अवासनामभवले तत् किं नास्ति ? तथा चेन् ; मनोऽपि कथमसदाकारं नवाकारहानं जमयेन् ? सदाकारमेव मन इति येन् ; सत्यदनं वहि सविकल्पक प्राप्तम् , नानावयवसाधारणस्य स्थूलरूपस्य देन प्रतिवेदनात् । भवरिवति चेस् ;न; तद्वदेव बहिरर्थवेदनस्यापि सविकल्पकत्वोपपतेः । अन्वरिष बहिरपि स्थूलरूपस्य परमार्थसत्त्वाऽविरोधान् । तदुक्तम्
स्वा स्वात् मा०,२०,०। मतिरेकमलादेव । सम्भयनि दशेरात क्षा०.,प.. ४ विकत्येऽपि ५विकल्पमेव हमाविकतपकर शा०। ५-तरिक मा०, २०, ५०।८तादेव बहिस्थवदेन बहि-र०, घ.!